Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 11
________________ विक्रमसंवत् २०४२ श्रीशंखेश्वरतीर्थम् ( गुजरात राज्यम्) Jain Education International ॥ श्रीशंखेश्वरपार्श्वनाथाय नम : ।। प्रभोः करकमलयोः कुसुमाञ्जलिः प्रातःस्मरणीयानां परमोपकारिणां परमपूज्यानां गृहावस्थायां पितृचरणानां सम्प्रति श्रामण्यावस्थायां श्री सद्गुरुदेवानां मुनिराज श्री १००८ भुवनविजयजी महाराजानाम्, तथा परमोपकारिण्याः परमवत्सलायाः परमपूज्यायाः गृहावस्थायां जनन्या, सम्प्रति श्रमण्याः, साध्वीजी श्रीमनोहरश्रियः इत्येवमनन्तोपकारिणोर्माता- पित्रोः, तथा वर्षद्वयात् प्राक् ( ता. ६-११-८३) दिवं गतस्य मम प्रथमशिष्यस्य देवतुल्यस्य मुनिराज श्री देवभद्रविजयस्य श्रेयसे परमकृपालोः परमात्मनः पुरुषादानीयस्य त्रयोविंशतितमतीर्थंकरस्य भगवतः श्रीपार्श्वनाथस्य करकमलयोः कुसुमाञ्जलिरूपमेतं ग्रन्थं निधाय, इत्थं चाद्य प्रभुश्रीपार्श्वनाथजन्मकल्याणकदिने प्रभुं पूजयित्वा परममानन्दं कृतार्थतां धन्यतां चानुभवामि । शिशुः जम्बूविजयः मार्गशीर्षबहुलदशमी V For Private & Personal Use Only वीरनिर्वाणसंवत् २५१२ ईसवीयो वर्षाङ्क: १९८६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 179