Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 41
________________ 6 EXTRACTS FROM MANUSCRIPTS मेर्वादिशैलसहितां कनकस्य भूि रम्यां विधाय महतीं वरसोमवत्याम् । गोग्रामरत्नगजवाजिसमन्वितां यस्तीर्थे कुरुक्षयकरे व्यतरद्विजेभ्यः ॥ १७ ॥ तीर्थे श्रीपुष्कराख्ये सुरमुनिमहितेऽनेकदन्तावलानां ग्रामाणामर्वतां च प्रतिदिनमधिकं भूरिभूषायुतानाम् । . संशुध्यै हाटकं यः स्वतनुपरिमितं तोलयित्वा च तस्योत्सर्ग चक्रे यदन्यत्तदपि गणयितुं मानवः शक्नुयात् कः ॥ १८ ॥ श्रीमद्गङ्गातरङ्गैर्दुहिणमुखसुरैः सेविते पुष्यदेशे मायापुर्यां च गत्वा गजरथतुरगं येन भूरि प्रदत्तम् । ग्रामैर्वर्षाशनाद्यैरनुदिनमधिकं पूरयन्नर्थिवाञ्छाः स्वर्णैस्तद्वेदविद्भयो व्यतरदभिमतं तोलयित्वा स्ववर्ष्म ॥ १९ ॥ विशालान्तर्गते पुण्ये तीर्थे पैशाचमोचने । पुरस्य तुलां कृत्वा वेदविद्भयो ददौ नृपः ॥ २० ॥ हिरण्यगर्भ कनकस्य सुन्दरं ब्रह्मादिभिर्वेदवरैरधिष्ठितम् । ब्रह्माण्डसंज्ञं च सुमेरुतुल्यं ददौ विधानाद्वखाडवेभ्यः ॥ २१ ॥ कल्पपादपमथेष्टदं वरं गोसहस्रमतिकामदं तथा । शातकौंभरचितां सवत्सिकां कामधेनुमतुलां समर्पयत् ॥ २२ ॥ हिरण्याश्वं हिरण्याश्वरथमप्रतिमं तथा । हेमहस्तिरथं दिव्यं गजद्वययुतं ददौ ॥ २३ ॥ पञ्चलाङ्गुलकं हेमं ग्रामरत्नादिभिर्युतम् । धरां स्वर्णस्य महतीं द्वीपमेर्वादिसंयुताम् ॥ २४ ॥ विश्वचक्रं कल्पलताः सत्यसागरकं तथा । रत्नधेनुं स्वर्णयुतां महाभूतघटं तथा ॥ २९ ॥ स्वर्णरत्नौघरचितं क्षिप्रापिङलसंगमे । योगे चार्द्धादये पुण्ये व्यतरद्विजवृन्दके ॥ २६॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179