Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 81
________________ 46 EXTRACTS FROM MANUSCRIPTS पालयामास तेषां चतुर्णा चत्वारो. गच्छा बभूवुः । अथोपदेशशतस्य संग्रहमाह श्रीसर्वज्ञस्यानापालनमेव समस्तोपदेशानां रहस्यं विमृश्य तथा कथंचित् चारित्रं यतितव्यं यथा संसारे पुन याति । इति धर्मोपदेशशतकसूत्रस्य सर्वसंग्रहः संपूर्णः । श्री । इति श्रीमन्मेरुतुंगाचार्यविरचिते धर्मोपदेशशतकविवरणे महापुरुषविरचिते पञ्चमः सर्गः ॥ प्रोन्मीलद्वज्रमूकः सरलतरलसद्वरिशाखाभिरामः सम्पोतिः साधुरत्नावलिदलपटलः कीर्तिदिव्यप्रसूनः । यच्छन् वांछातिरिक्तान्यभिलषिन्यन्वहं ( लषनन्वहं ) पुण्यभाजां श्रीमन्नागेन्द्रगच्छो जगति विजयतां जंगमकल्पवृक्षः ॥१॥ यत्प्रोक्तं हितशास्त्रगौरवभयाद्यच्छोतृवर्गस्य च । श्रोत्राणां कटुताकरं कुसमयस्फुर्तेयवाध्यं च यत् । उत्सत्रं प्रवलप्रसादवशतः प्रोक्तं मया साधु यत तत्सर्व श्रुतिमूर्तिरेष भगवान् साक्षाग्जिनः क्षामतु (क्षाम्यतु) ॥२॥ इति श्रीग्रन्थस्य श्लोकसंख्या। ग्रं० १२७४ ॥ शुभं भवतु श्रीः ॥ संवत् १६४९ वर्षे अषाढमासे कृष्णपक्षे शनी सिद्धियोगे । श्रीबृहत्खरतरगच्छ श्रीजिनचन्द्रसूरिराज्ये श्रीसागरसूरिशाखायां वाचनाचार्यधुर्यवर्यासाधुलालगाण तत् शिष्य वा. चारुधर्मगणि तशिष्यवाचनाचार्यधुर्यवर्यश्रीसमय. कलशगणिगजेन्द्राणां ततशिष्यमुख्यपं० सुखनिधानगणिना लिपी चक्रे अमरसरेऽकबरराज्ये संवत् १७७१ वर्षे श्रावणसुदि ८ दिने पण्डितश्रीवीरमसागरगणयो दिवं गताः । तेषां श्रेयोऽर्थे पण्डितदोलतिरामगणिना श्रीविक्रमपुरज्ञानरत्नकोशे इदं पुस्तकं प्रदत्तम् । No. 615. Yogabindu, by HARIBHADRA, with a commentary [योगबिन्दुः-सटीकः मू. हरिभद्रसूरिः]. Commentary begins : सद्योगचिन्तामणितोऽनणीयो येनाधिजिग्ये जगतः पतित्वम् । स मोगिवृन्दारकवृन्दवन्द्यो यतादवद्यानि धनं जिनो नः॥१॥

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179