Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 85
________________ 50 EXTRACTS FROM MANUSCRIPTS निविडघटनाविराजितं । सम्यक्ज्ञाननिर्यानकान्वितं । सुसाधुसंसर्गकायसूत्रनिविडबंधनबद्धम् । संवरकीलप्रभग्नानःशेषःश्रवद्वारं । सूत्रितसामायिकछेदोपस्थानीयभेदभिन्नरम्यभूमिकाद्वयम् । तदुपर्युपकल्पितसाधुसमाचारकरणमंडपं समंततो गप्तित्रयप्रस्स-गुप्तं । असंख्यशुभाव्यवसायसंनद्धदुर्योधृयोधृसहस्रदुरवलोकम् । सर्वतो निशितसद्गुरूपदेशावलिकनिकुरुम्बम् ।-व्यवस्थापितस्थिरतरातिसरलसद्बोध पस्तम्भम् । तद्विन्यस्तप्रकृष्टशुभभावमयमहासितपटम् । तदग्रसमारूढप्रौढसदुपयोगपञ्जरदौवारिकम् । तदवंद्वाप्रमादनं ! गरनिकरसमायुक्तमित्यादि सर्वांगसंपूर्यतया प्रवणं चारित्रमयं महायानपात्रं समर्पयामास । भणितवांश्च भो भो महाभाग समधिरोह स्वमस्मिन् यानपात्रे समारूढश्चात्र । मदीयशिक्षां तु (कु) वीणस्त्वमक्षोभेणैव दुस्तरमप्यमुं भनजलाधिपारं यास्यसि निःशेषदुःखातिक्रान्तमनन्तसुखमयं शिवरत्नद्वीपं ततस्तद्वचनेनाश्वासिताहमारूढसूत्रसमपितं च मम तेन महापुरुषेग सद्भावनामषायां प्राक्षिप्य शुभमनोनामक महारत्नम् । अभिहतवतां प्रतिरक्षणीयमिदं प्रयत्नतो भद्र । तिष्ठत्यस्मिन्महाप्रभावे शुभमनोरत्ने एतद्यानपात्रं यथोक्तो नियमिकः कूपस्तम्भो यो - पञ्जर. दौवारिकादिकं च सर्व क्षेमेणावतिष्ठमानमभीष्टदेश प्राप यथैतदभावे तु सर्वमेतत्प्रलयमुपयाति । अत एव तव पृष्टतः सर्वादारणैव तदपहरणार्थ लगिष्यन्ति ते मोहराजादयो दुष्टतस्करास्तेभ्यश्च त्वयेदमित्थमित्थं च रक्षणीयम् । सद्भावनामञ्जूषाङ्गानां चागेतनानां भङ्गं संभावयन् यान्यम्नीव तदङ्गानि तस्यां नित्यादिशिक्षा प्रयच्छन् मयापि समं दूरदेशं मृत्वा ततोऽन्तर्हितः संजातः श्रुतश्चायं सर्वोऽपि व्यतिकरः प्रमादपरताभिधानां पल्लीं समाश्रितेन दुष्टतस्कर धिपतिना मोहराजेन । ततो रेरे तस्कराधमा हता वयं २ यतः केनाप्यस्मद्वैरिणा निजयानपात्रमारोप्यास्मद्विषयभूतं शिवरत्नद्वीपं नेतुमारब्धः शोकसंसारिजीवः स च न केवलं स्वयं चलितं किन्त्वन्यानपि यथा दर्शनमत्मना सहानेकान्तयंस्तिष्ठति । तद्यावदेतदस्मदीयसंसारनाटकं सर्वशून्यं न करोति । तावद्धावधावदिति ब्रुवाणः ससंभ्रममुत्थाय दुर्बुद्धिनामिकां महानावमारूढः कुवासनाभि

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179