Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 84
________________ PURCHASED FOR GOVERNMENT. 49 रइयं वित्थरराहयं चरियं सिरिविजयचंदकेवलिणो । गाहाछंदनिबद्धं भविवाण विबोहणढाए ॥१०॥ दयावडचरनगरे रिसहजिणंदस्स मंदिरे रइयं । नियवीरदेवसीसस्स साहुणो तस्स वयणेणं ॥ ६१ ॥ मुणिकरसंकरकाले निवस्स सिरिविक्कमस्स वट्टते । रइयं फुडक्खरत्थं चंदप्पहमहयरेणेयं ।। ६२ ॥ जावजसो ससिधवलो धवलइ महिमंडलं जिणिंदाणं । ताव इमं जयउ जए चरियं विजयचंदस्स ॥ १०६३ ।। ॥ इति श्रीविजयचन्द्रकेवलीचरित्रं समाप्तम् ।। No. 625. . Viseshavasyakavritti, by HBMACHANDRA [विशेषावश्यकवृत्तिः-हमचन्द्रः]. Ends: पूर्व चाध्यवसानपर्यते व्याख्यानगाथानाम् । ७८२३ उभयं व्याख्यातगाथानां २६२३ शेषाणि तु भाष्यगाथानां चतुर्दशाधिकसप्तशतान्यतिदेशेनैव गतानि न तु व्याख्यातान्यतो नेह गणितानीत्त्येषा शिष्यहितानामविशेषावश्यकवृत्तिः परिसमाप्ता ॥ ॥ ॥ इह गंभीरापारजन्मजरामरणसलिलसंचयसंपूर्णा ॥ अनवरवत्ताम्यन्महामोहाव-भीमे विविधवि. श्रोतसिकावलाव्यातकरदुरातक्रमे । निःसंख्यकुविकल्पकल्लोलमालाकुले । प्रसरदज्ञानमहामेघदुदिनांधकारनिकुरुंबभीषणे । अनेकापद्विद्युन्निपातसंपातमहाभये । रागद्वेषदुर्वातसंततिसंजनितहृदयोत्कंपे । अविश्रांतसंज्वलितकोधातिव्यद्रवडवामुखे । अमानमानशैलस्खलनदुर्गातुकृतगमागमव्यतिकरे । मायावल्लीवितानगुच्छवसन्ते । विभवसलिलातिदुःपूरलोलनहोदविविधव्याविसंबंधमत्स्यकछपपृष्ठपुछछटाटोपनाहनक्रादिप्रभु (चु) रजलचरसंवरणसजनितविषमसंचारे । शारीरमानसानंतदुःखप्रदापारसंसारवारांनिधौ मां निमनं विह्वलं निःशरणं दीनमवलोक्य कोपि करुणापरीतमानसःसद्गुणगुरु-- पुरुषसम्यग्दर्शनातिदृढमहाप्रतिष्ठानं । अष्टादशशीलांगसहस्रविचित्रफलक B 417-7

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179