Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 51
________________ 16 EXTRACTS FROM MANUSCRIPTS यत्तादात्म्यस्फुटपरिचयोत्पादनाया देहं गौरी प्राप्ता हरिरपि यदीयार्द्धदेहं जहार । अत्युद्दामापरिमितगुणग्राममीशं तमाद्यं वन्दे यस्मादमलमतिभिः प्राप्यते मोक्षलक्ष्मीः ॥१॥ रघुवीरकृतद्रव्यसारसंग्रहलोकनैः। सन्तश्चरन्तु निःशंकं सिद्धान्तसिद्धवर्त्मसु ॥ २ ॥ अत्र सकलशिष्टैर्ग्रन्थादौ मङ्गलस्योपनिबद्धत्वादादी मङ्गलफलं विचार्यते । Ends: ___ मनसोमूतत्वेन द्रव्यत्वसिद्धिरप्यवधेया । दीधितिकृतस्तु मनो न पदार्थान्तरमपि तु असमवेतं तत्तु प्राचीनमते परमाणुन नवीनमते त्रसरेणुरिति मनसोऽष्टमा-गुणवत्त्वं नियुक्तिकमित्याहुः । इति श्रीयुतमहामहोपाध्यायहरिरामतर्कवागीशभट्टाचार्यशिष्यश्रीयुतरघुदेवभट्टाचार्यविरचितो द्रव्यसारसंग्रहः समाप्तः। न्यायालंकारवागीशै रघुदेवैर्विनिर्मितः । भगवानाभिधेयेन लिखितो द्रव्यसंग्रहः ॥ श्रीरस्तु ॥ No.218. Sabdamaniprakasa, by HARIDASA [श्रीशब्दमाणिप्रकाशःहरिदासः]. Begins : श्रीगणेशाय नमः ॥ ॐ नमः शिवाय । नत्वा श्रीजगदानन्दं हृदि कृत्वा गुरोगिरः।। तुरीयमणिसंबद्धो रहस्यार्थः प्रकाश्यते ॥ शब्दोपजीव्यस्य शक्तिज्ञानस्य शक्तशक्तयोश्चोपस्थितेश्च प्रत्यक्षादिप्रमाणाधीनत्वात्तनिरूपणानन्तरम् ॥ Ends : शंकितत्वादिदमुक्तं वस्तुतः प्रमाणमेव नेत्यत्र तात्पर्ये । ऐतिह्ममिति वटे यक्ष इत्यादि स्थले ।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179