Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 62
________________ 27 PURCHASED FOR GOVERNMENT, पुष्पदन्ताविमौ यावदुदयेते नभस्तले। वृत्तिस्तावदियं जीयाद्वाच्यमाना विशारदैः ॥ १५ ॥ इति श्रातपागच्छाधिनायकपातसाहिश्रीअकब्बरपतिबोधदायकतत्प्रदत्तजगदगुरुबिरुदधारकषण्मासादवधिसकलजन्तुजाताभयदानदायकश्रीशजयरैवतकाचलकरमुक्तिकारकभट्टारकश्रीश्रीहीरविजयसूरीश्वरचरणसेविपण्डितश्रीशुभविजयगणिना श्रीहीरविजयसूरीश्वरपट्टोदयाद्रिशिरःशेखरायमाणसंप्रतिविजयमानश्रीविजयसेनसूरीश्वरपट्टविभूषणगतदूषणाचार्यश्रीविजयदेवसूरीश्वरनिर्देशाद्विरचिते काव्यकल्पलतावृत्तिमकरन्देऽर्थसिद्धिप्रतानप्राप्तसमस्यास्तबकोद्योतकः सप्तसरः समाप्तः तत्समाप्तौ च समाप्तोऽर्थसिद्धिप्रतानस्तत्समाप्तौ च समाप्ताश्चत्वारः प्रतानास्तत्समाप्तौ च समाप्तोऽयं काव्यकल्पलतावृत्तिमकरन्दनामा ग्रन्थः ॥ संवत् बाणतर्कदर्शनविधुमित १६६६ वर्षे चातुर्मासिकमासीनानचानपरंपरापौलोमीप्राणनाथसनाथश्रीविजयदेवसूरीश्वरचलननलिनरजःपुञ्जपुण्यीकृते श्रीराजनगरे आश्विनसितषष्ठयां दिवस्पतिदिवसे मूलनक्षत्रे मूलाका सिद्धियोगे देवसिकसौभाग्यनाम्नि योगे इति भद्रम् ॥ इति काव्यकरणलतिकावृत्तिमकरन्दनाम्नी संपूर्णा ॥ ग्रंथाग्रम् । ३१९६ ॥ No. 354. Ramasatakam, by SOM EEVARA, with a Commentary [रामशतक सटीकम्-मू. सोमेश्वरः-टी०]. Commentary begins : रामचन्द्र प्रणम्यादौ सानुजं जानकीपतिम् । रामशतस्य व्याख्येयं क्रियते बालबोधिनी ॥ १ ॥ Text begins: उद्धर्तासौ धरित्रीभरमिति भुजगाधीश्वरो वंशवृद्धिः । Text ends: विश्वंभरामण्डलमण्डनस्य श्रीरामभद्रस्य यशःप्रशस्तिम् ।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179