Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 74
________________ PURCHASED FOR GOVERNMENT. 39 No. 548. Acharapradipa, by RATNASEKHARA [आचारप्रदीपः-रत्नशेखरसूरिः]. Begins : प्रणम्य पार्श्वनथस्य पत्कजं सर्वसौख्यदम् । समस्तमङ्गवश्रेणीलताप्रबलतावृतम् ॥ १॥ Ends: धीर्याचारविचारचारिमचणः संवेगरङ्गोल्वणप्राणिश्रोत्रसुधाभिवर्षनिपुणः पुण्यक्रियोत्सर्पणः । श्रीसूरीश्वररत्नशेखरगुरूत्तंसैः प्रकाशीकृते शास्त्रेऽस्मिन्निति पञ्चमः समजनि श्रीमान् प्रकाशः स्फुटः ॥ १॥ इति तपागच्छनायकश्रीसोमसुन्दरमुनिसुन्दरमरिपट्टप्रतिष्ठितश्रीरत्नशेखरसूरिविरपिते श्रीआचारप्रदीपे पञ्चमः प्रकाशः ॥ ॥ विख्याततपेत्याख्या जगति जगच्चन्द्रसूरयोऽभूवन् । श्रीदेवसुन्दरगुरूत्तमाश्च तदनुक्रमाद्विदिताः ॥ १॥ पञ्च च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरवः। विविधा च चूर्णिलहरिप्रपठनतः सान्वयाह्वानाः॥२॥ श्रुतगतविविधालापकसमुद्धृतः समभवंश्च सूरीन्द्राः । कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ॥ ३ ॥ षटूदर्शनवृत्तिक्रियारत्नसमुच्चमविचारनिचयसृजः। श्रीभुवनसुन्दरादिषु भेजुर्विद्यागुरुत्वं ये ॥४॥ श्रीसोमसुन्दरगुरुप्रवरास्तुर्या अहार्यमहिमानः। येभ्यः संततिरुच्चैर्भवति द्वेधा सुधर्मभ्यः ॥ ५ ॥ यतिजितकल्पविवृत्तेश्च पञ्चमाः साधुरत्नसरिवराः । यैर्मादृशोऽप्यकृष्यत करप्रयोगेण भवकूपात् ॥ ६ ॥ श्रीदेवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणेन्द्राः। . युगबरपदवी प्राप्तास्तेषां शिष्याश्च पञ्चैते ॥७॥

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179