Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 73
________________ 38 EXTRACTS FROM MANUSCRIPTS No. 546. Ashtasahasrivivaranam, by YASOVIJAYA (Enceitविवरणम्-यशोविजयः]. Begins: ऐंद्रमहः प्रणिधाय न्यायविशारदयतिर्यशोविजयः। विषमामष्टसहस्रीमष्टसहरुया विवेचयति ॥ १ ॥ सिताम्बरशिरोमणिविदितचारुचिन्तामणिविधाय हृदि रुस्यतामिह समानतन्त्रे नये । अनर्गलसमुच्छलबलतर्कवर्णोदकछटाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥ २॥ स्याद्वादार्थः क्वापि कस्यापि शास्त्रे यः स्यात्कश्चिद्दष्टिवादार्णवोत्थः । तस्याख्याने भारती सस्पृहा मे भक्तिव्यक्ते ग्रहोऽणौ पृथौ वा ॥३॥ अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् संप्रदाया बुधानाम् । शक्यः स्वोत्प्रेक्षितार्थररुचिविषयतां तत्र नैकोऽपि नेतुं जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥ ४ ॥ समन्तभद्रोऽत्र हि कारिकाणां कर्ता तु वक्ता त्वकलंकदेवः । व्याख्याति भाष्यानुगमेन विद्यानन्दोऽप्यमन्दोद्यमतः स्फुटं ताः ॥५॥ श्रेप इति अलंकरणे इत्यत्रन्वयि । श्रीवर्द्धमानस्येति ॥ Ends: ज्ञानेन्यहेतुश्च निजप्रसादात् ॥ इति श्रीमदकबरसुरत्राणप्रदत्तजगद्गुरुविरुदधारकभट्टारकश्रीहीरविजयसू रीश्वरशिष्यमुखमहोपाध्यायश्रीकल्याणविजययगणिशिष्यावतंसपण्डितश्रीलाभविजयशिष्याओसरपण्डितश्रीजीतविजयगणिसतीर्थ्यालंकारपण्डित श्रीनयवि. जयगणिचञ्चरीकचरणकमलेनपण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचिते अष्टसहस्रीविवरणे दशमः परिच्छेदः॥१०॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179