Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 59
________________ 24 EXTRACTS FROM MANUSCRIPTS किंतावता ज्वरवतामरुचेर्न जातु दुग्धस्य शुद्धमधुरस्य विदूषणं स्यात् ॥ ३ ॥ चिकीर्षितं प्रतिजानीते सर्ववेदान्तोत । Ends: इत्थं प - - - - - - पादश्रीरामतीर्थानुसृतिप्रसादात् । सिद्धान्ततत्वं गतवागविवादमनन्तदेवेन - - - - - ।। इत्येषा वाङ्मयी पूजा श्रीमद्गोपालपादयोः । अर्पिता तेन मे देवः प्रीयतां परमेश्वरः ॥ इति श्रीसकल - - विश्रान्तयशोमण्डलनिखिल श्रुतिशिरस्तत्वपंरिशीलनमर्यादाधुरंधरश्रीमदापदेवसूनुना अनन्तेन कृतं - - - - मप्रकरणं समाप्तम् ।। No. 324. Anandalaharibhashyam, by MUKUTARAYA (ST17 न्दलहरीभाष्यम्-मुकुटरायः]. Begins : श्रीभगवत्यै नमः। शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं नचेदेवं देवो न खलु कुशलस्यन्दितुमपि । अतस्त्वामाराध्य हरिहरविरिञ्चयादिभिरपि प्रणेतुं स्तोतुं वागयमकृतपुण्यः प्रभवति ॥ १ ॥ Ends: हे भगवति वाचां जननि यत्तव स्तवनं मया कृतं मम वाक् न भवति त्वमेव समस्तजिव्हाग्रेषु वापिणी । अत एव त्वदीयाभिः तव स्तुतिरेषा तेजोराशेः सूर्यस्य नीराजनम् । तथा समुद्रदेवतायाः सौहित्यजननं तर्पणद्वारा तृप्तिः तृप्यमाना ममैषा स्तुतिः ॥ इति श्रीपदवाक्यप्रमाणअतिरात्रयाजीमहाभाष्यभट्टारकारविन्दलोचनाचार्यपुत्र श्रीरामकाविडिण्डिममुगुटरायमहापाकृतौ सौन्दर्यलहरीभाष्यलोचने

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179