Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 55
________________ 20 EXTRACTS FROM MANUSCRIPTS संभष्यं सदपत्यवत्परकराद्रक्ष्यं च स्वक्षेत्रवत् संशोध्यं व्रणिनोङ्गवच्च सततं वीक्ष्यं च सन्मित्रवत् । बध्यं वध्यवदश्लथं न हि च विस्मयं हरेर्नामवत नैवं सीदति पुस्तकं किल कदाप्येतद्गुरूणां वचः॥ १॥ श्रीरस्तु॥ No.238. ACommentary on Durgasinhavritti, by SARVADHARA [दुर्गसिंहवृत्तिटीका वाङ्मयप्रदीपनाम्नी-सर्वधरोपाध्यायः]. Begins : ओं नमो जिनाय । प्रणम्य शिरसा सर्व सर्वज्ञ जगतां गुरुम् । स्याद्यन्तप्रक्रियां वक्ष्ये सविशेषां समासतः ॥ १ ॥ त्यादयः स्यामहिपर्यन्ता वर्तमानादयोऽर्था आभिविभज्यते इत्यन्वर्थबलाद्विभक्तय उच्यन्ते । तत्र वर्तमाना । ति तस् अन्ति, सि थस् थ, मि वस् मस् । ते आते अन्ते, से आथे वे, ए वहे महे ॥ इत्युपाध्यायसर्वधरविरचितायो त्याद्यन्तप्रक्रियायां उविकरणापवादः॥ इत्युपाध्यायसर्वधरविरचितायां वर्तमाना समाप्ता प० १३ ॥ इति वाङ्मयप्रदीपे पण्डितसर्वधरकृते परोक्षा समाप्ता प० ॥ ३५ ॥ Ends: इति दौर्गसिंह्यां वृत्तौ तद्धितप्रकरणं लिखितं धर्मचन्द्रपाठकेन । No. 239. Durgasinhavritti with Dhundhaka [दौर्गसिंहीवृत्तिः -टुण्टकसहिता]. . Text begins : ___ सिद्धो वर्णसमाग्नायः । सिद्धः खलु वर्णानां समाम्नायो वेदितव्यः न पुनरन्यथोपदेष्टव्य इत्यर्थः । सिद्धशब्दोऽत्र नित्यार्थो निष्पन्नार्थः प्रसिद्धार्थो वा । यथा सिद्धमाकाशं सिद्धमन्नम् । काम्पील्य सिद्धो देवदत्त इति ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179