Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 6
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 46
________________ PURCHASED FOR GOVERNMENT. 11 इत्यपौनरूक्तिरिति भावः । अपूर्वस्येत्यत्र विभागाऽसंभावादिति शेषः । रघुनाथवाजपयिकृता मिताक्षराव्यवहारव्याख्या ॥ No. 123. Sraddhakalpam, by HEMADRI [श्राद्धकल्पम्-हेमाद्रिः]. Begins : श्रीभट्टरामेश्वरेभ्यो नमः । यत्पादपकरुहपांसुपूते दत्तैर्गयामूर्धान सक्तपिण्डैः । मुक्तिं महापातकिनो लभन्ते गदाधरं तं शरणं प्रपद्ये ॥ १ ॥ प्रणेता शास्त्राणां सपदि सुहृदाता गुणवतां । मनीषी हेमाद्रिर्जयति जगतीभूषणमणिः ॥ २॥ ऋणत्रयापाकरणातिरिक्तैर्मुदां निदानैरपि यस्य दानैः । देवादयः प्रत्युत धारयान्त चिन्तामनन्तामधमर्णतायाः ॥ ३ ॥ सृजतः सततं दिगङनानां श्रवणाभोगविभूषणं यशः । चरितं कथमस्य कथ्यते जगतीजङमकल्पशाखिनः ॥ ४ ॥ निश्चित्य पिन्याण्यखिलस्मृतिभ्यः कृत्यानि कात्यायनसंस्मृतानि । निबध्यते श्राद्धविधिः क्रमेण हेमाद्रिणा श्रीकरणाधिपेन ॥ ६ ॥ यश्चकारचतुर्वर्गचिन्तामणिमनन्यधीः । हेमाद्रिसूरिणा तेन क्रियते श्राद्धपद्धतिः ॥ ६ ॥ स्मर्यते हि कात्यायनादिभिः श्राद्धं कुर्वीतेति ॥ Ends : कुर्वन्नहरहः श्राद्धं वित्तशाठ्यविवर्जितम् । पितृणां परया भक्तया गतिमिष्टां प्रपद्यते ॥ इति नित्यश्राद्धविधिः ।। श्रुतिस्मृतिपुराणेभ्यो मया हेमाद्रिणोद्धृतम् । श्राद्धकल्पमिदं सम्यक् पितृणां तुष्टिकारकम् ॥ इति पण्डितश्रीहेमाद्रिविरचितं श्राद्धकल्पं संपूर्णम् ॥ शुभमस्तु ।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179