Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 102
________________ आसाद्य माद्यन्ति यदीयदेश मप्यक्षपादादिकदर्शनानि ॥१॥ व्याख्या- 'तस्मै नमः श्रीजिनशासनाय' इति तावदन्वयः । अत्र हि निरूप्यस्यैव जिनशासनस्य नमस्कारकरणादर्हदादेरविशेषो दर्शितो भवतीति । किंविशिष्टाय जिनशासनाय ? 'सत्सप्तभङ्गीनयवासनाय' । सप्तभङ्गया नयानां च वासना भावना यत्र, स तथा, तस्मै । ___ ननु नयसप्तभङ्ग्याः परस्परनिरपेक्षनयानां च वासना कणादादिशासनेऽप्यस्त्येव, इत्याह-'सत्' इति । सत्पदं सप्तभङ्गीनयपदयोर्विशेषणम् । तथा च सती-प्रधाना सप्तभङ्गी सत्सप्तभङ्गी- प्रमाणसप्तभङ्गी, इत्यर्थः । प्रधानत्वं चास्याः सकलादेशरूपत्वात् । सन्तः-समुदितत्वेन यावद्वस्त्वंशग्राहित्वात् प्रधाना नयाः सन्नयाः । तथा च-सत्सप्तभङ्गयाः सनयानां च वासना जिनशासनमन्तरेण न क्वचिदप्यस्ति, इति तात्पर्यम् ।। ... ननु तच्छब्दस्य यच्छब्दसापेक्षत्वेन किं तजिनशासनम् ? इत्याह-'आसाद्य' इति । यदीयदेशम्- अंशमासाद्य-प्राप्य अक्षपादादिकदर्शनानि माद्यन्ति-मदवन्ति भवन्ति । कोऽर्थः ? अक्षपादादिदर्शनानि हि समुदितसप्तनयात्मकश्रीजिनशासनादेवैकैकं मिथोनिरपेक्षनैगमादिनयमाश्रित्य बर्हिभूतान्यपि माद्यन्ति, इत्यर्थः । यथा चैतेषां मिथोनिरपेक्षकैकनगमादिनयाश्रयणं तथाऽग्रे वक्ष्यामः । . ननु श्रोतुरभिधेयप्रयोजनज्ञानपूर्विकैव प्रवृत्तिर्भवति; अत्र चाभिधेयप्रयोजनयोरनुक्तत्वात्कथं प्रवृत्तिः ? इति चेत् न, अत्र 'सत्सप्तभङ्गीनयवासनाय' इति 'पदेनाभिधेयप्रयोजनयोरुक्तत्वात् । सप्तभङ्गीनया एवाभिधेयम् । तद्वासना चात्र साक्षात्प्रयोजनम्, परम्परया चात्रानुक्तोऽपि मोक्ष एव, इति प्रथमवृत्तार्थः ।।१।। ... अथ. सप्तभङ्गीनयनिरूपणं वाक्यप्रसिद्ध्या भवति, तद्वाक्यं च त्रिधा, तत्रापि दुर्नयवाक्यं हेयं, नयवाक्यं चोपेक्ष्यं, प्रमाणवाक्यं तूपादेयम्, इत्येतदर्शयति प्रमाणवाक्यं नयवाक्यगर्भितं निर्दूषणं दुर्नयवाक्यदूरितम् । स्यादेवयुक्तं जिनराजशासने सतां चमत्कारकरं भवेन किम् ? ।।२।। नयामृतम् । LASTANT AN D oshdकाकाजकज्य

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164