Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 107
________________ ननु संसर्गसम्बन्धयोः को भेदः ? इति चेत्; संसर्गे भेदः प्राधान्येन भवति, अभेदो गौण्येन; सम्बन्धे तु भेदो गौण्येन, अभेदः प्राधान्येन, इति तात्पर्यम् । य एवास्तित्वधर्मात्मकस्य घटस्य वाचकः शब्दः, स एवान्यधर्मात्मकस्यापि; इति शब्दाभेदवृत्तिः । इत्युक्तं सकलादेशस्वरूपम्। अयं च प्रमाणवाक्यापरपर्याय एव । विकलादेशस्वरूपं तु एतद्विपरीतत्वेन सुखावबोधत्वात् न सूत्रे प्रतिपादितम् । विकलादेशस्य सकलादेशवैपरीत्यं तु नयवाक्यात्मकत्वैनैभिरेव कालादिभिरष्टभिः कृत्वा भेदग्राहकत्वादेव । दुर्नयवाक्यं तु न सकलादेशात्मकम्, नापि विकलादेशात्मकम्, किन्तुसर्वथा हेयत्वाद्बहिष्कृतमेव । इति तृतीयवृत्तार्थः ।।३।। अथ प्रमाणवाक्यनयवाक्ययोर्विषयस्तु नया एव, ते च के ? कियन्तः ? सङ्गताश्च कथं भवन्ति ? इति जिज्ञासायामाह- ... क्रमानयाः सप्त परैर्गृहीताः परस्परं ये विवदन्त एव । सप्तापि ते श्रीजिनशासनेऽस्मि नेकीभवन्ति स्म जिनेन्द्रवाचा ।।४॥ .. व्याख्या-मिथो विरुद्धाः 'सप्तापि' 'नयाः' 'श्रीजिनेन्द्रवांचा' तीर्थकरोपदेशेन इत्यर्थः, 'एकीभवन्ति स्म,' इति सङ्गता बभूवुः; यथा-सर्वे पुत्रा मिथो विवादपरा: स्वपितुः पुरः समायातास्तदुपदेशेनैकीभवन्ति, तथा तेऽपि मिथो विरुद्धप्ररूपकत्वेन विवादपरा अनन्यगत्या भगवच्छासनाश्रयणाद्भगवत्पुरः समायाताः सन्तो भगवदुपदेशेन एकीभवन्ति स्म,' “एगेगो मिच्छावाई सव्वे सम्मत्तवाइणो" इति वचनात् समुदिता भवन्ति, इत्यर्थः । मिथो विरुद्धास्ते के नयाः ? इति, अतो यच्छब्दानुविद्धं व्याख्यानं पूर्वार्द्धनाह'क्रमात्' इति । नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवम्भूताश्च, इति क्रमेण समुदितत्वाभावेन ये सप्तापि नयाः परैौद्धादिभिर्गृहीताः ‘परस्परं' नयामृतम् NOTATDANTARTICUDURATonsio BUA

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164