Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust
View full book text
________________
काल-कारक-लिङ्ग-संख्या-साधनोपसर्गभेदाद्भिनमर्थं शपति इति शब्दो नयः, शब्दप्रधानत्वात् । ततोऽपास्तं वैयाकरणानां मतम् । ते हि 'विश्वदृश्वाऽस्य “पुत्रो भविता' इत्यत्र कालभेदेऽपि एकं पदार्थमादृत्य 'यो विश्वं द्रक्ष्यति सोऽस्य पुत्रो भविता' इत्यत्र भविष्यत्कालेनातीतकालस्याभेदाभिधानात्, तथाव्यवहारोपलम्भात् ।
. तशानुपपन्नम्, कालभेदेऽप्यर्थाभेदेऽतिप्रसङ्गात्, भरतेश्वरब्रह्मदत्तयोरप्यतीताना गतार्थगोचरयोरेकार्थतापत्तेः । अथानयोर्भेदविषयत्वानेकार्थता; 'विश्वदृश्वा भविता' इत्यत्रानयोरप्यसौ माभूत्, तत एव न खलु 'विश्वं दृष्टवान्-विश्वदृश्वा' इति शब्दस्य योऽर्थोऽतीतकालः, स भविता, इति शब्दस्यानागतकालो युक्तः पुत्रस्य भाविनोऽतीतत्वविरोधात्, अतीतकालस्याप्यनागतत्वाध्यारोपात्, एकार्थत्वे तु न परमार्थतः कालभेदेऽप्यभिन्नार्थव्यवस्था स्यात् । ... तथा करोति क्रियत इति कर्तृकर्मकारकभेदेऽप्यभिन्नमर्थ पुनः केचिदाद्रियन्ते । य करोति किञ्चित्, स एव क्रियते केनचित्, इति प्रतीतेः । तदप्यसाम्प्रतम् । देवदत्तः कटं करोति, इत्यत्रापि कर्तृकर्मणोदेवदत्तकटयोरभेदप्रसङ्गात् । ' तथा 'पुष्यस्तारक' इत्यत्र लिङ्गभेदेऽपि नक्षत्रार्थमेकमेवाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम्। 'पटः, कुटी' इत्यत्राप्येकत्वानुषङ्गात् । तथा आपोऽम्भः' इत्यत्र संख्याभेदेऽप्येकमर्थं जलाख्यं मन्यन्ते केचित्, तदप्युक्तम्, 'पटस्ते तव' इत्यत्राप्येकत्वानुषङ्गात् । . तथा ‘एहि, मन्ये रथेन यास्यामि' 'न हि यास्यसि' 'यातस्ते पिता' इति साधनभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम्, 'अहं पचामि, त्वं पचसि,' इत्यत्राप्येकार्थत्वप्रसङ्गात् ।
तथा 'संतिष्ठते, प्रतिष्ठते' इत्यत्रोपसर्गभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, उपसर्गस्य धात्वर्थमात्रोद्योतकत्वात्, तदप्यचारु । तिष्ठति, प्रतिष्ठते' इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः कालादिभेदाद्भिन्न एवार्थः शब्दस्य । तथाहि विभिन्नकालादिशब्दो विभिन्नार्थप्रतिपादकः, विभिन्नकालादिशब्दत्वात्, तथाविधान्यशब्दवत् ।
ननु एवं लोकव्यवहारविरोधः स्यात्, इति चेत् विरुध्यताम् । तत्त्वं तु मीमांसते, न हि भेषजमातुरेच्छानुवृत्ति ।
(नयामृतम् ।
ADMISCHOICESCHOODANDIDAmediescomमळालनमा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5308f9573ac7d832a812f75edd91f5ed493ab2440961e22358aae96a8f553ae8.jpg)
Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164