Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
२९०
मूलाचार
हृते यल्लब्धं तावन्मात्राः श्रेणयः । अथ वा सर्वतः स्तोकाः सर्वार्थसि
द्धिदेवाः संख्याताः ततो विजयवैजयन्तजयन्तापराजितनवानुत्तरस्था असंख्यातगुणाः पल्योपमासंख्यातभागप्रमितास्ततो नव ग्रैवेयका आनतप्राणतारणाच्युताश्चासंख्यातगुणाः पल्योपमासंख्यातभागप्रमिताः ९ । ततः शतारसहस्रारदेवा असंख्यातगुणाः श्रेणिचतुर्थवर्गमूलखंडितश्रेण्येकभागमात्राः १ । ततः शुक्रमहाशुक्रदेवाः असंख्यातगुणाः श्रेणिपंचमवर्गमूलखंडितश्रेण्यकभागमात्राः ५ । ततो लांतवकापिष्ठदेवाः असंख्यातगुणाः श्रेणिसप्तमवर्गमलखंडितश्रेण्येकभागमात्राः १ । ततो ब्रह्मब्रह्मोत्तरदेवा असंख्यातगुणाः श्रेणिनवमवर्गमूलगुणाः श्रोणिचतुर्थवर्गमूलखंडितश्रेण्येकभागमात्राः १ । नवमवर्गमूलखांडतश्रण्यभागमात्राः । ततः सनत्कुमारमाहेंद्रदेवा असंख्यातगुणाः श्रेण्येकादशवर्गमूलखंडितश्रेण्येकभागमात्राः । ततः सोधर्मेशानदेवा असंख्यातगुणाः । शेषं पूर्ववत् द्रष्टव्यमिति । अथ वा सर्वस्तोका अयोगिनश्चत्वार उपशमकाः संख्यातसंगुणाः ततः सयोगिनः संख्यातगुणास्ततोऽप्रमत्ताः संख्या तगुणास्तत: संयतासंयतास्तिर्यमनुष्या असंख्यातगुणाः पल्योपमासंख्यातभागमात्राः ५९९ ९९ । ततश्चतसृषु गतिषु सासादनसम्यग्दृष्टयोऽसख्यातगुणाः पं० । ततश्चतसृषु गतिषु सम्यमिथ्यादृष्टयः संख्यातगुणाः पल्य ९० । ततश्चतसृषु गतिषु असंयतसम्यग्दृष्टयोऽसंख्यातगुणा एतैः सिद्धा अनंतगुणास्ततः सर्वे मिथ्यादृष्टयोऽनंतानंतगुणाः स्युरिति ॥ १७९-१८० ॥
पुनरपि देवान् गुणेन निरूपयन्नाह;अणुदिसणुत्तरदेवा सम्मादिट्ठीय होति बोधव्या। तत्तो खलु हेट्ठिमया सम्मामिस्सा य तह सेसा ॥१८१॥
अनुदिशानु तरदेवाः सम्यग्दृष्टयो भवंति बोद्धव्याः । ततःखलु अधस्तनाः सम्यमिश्राश्च तथा शेषाः॥ १८१ ॥
Loading... Page Navigation 1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338