Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 321
________________ ३१६ - मूलाचारेmmmmmmmmmmmmmmmmmmmarrior साध्या, तस्याः संदृष्टिरेवं ३ | २ || एवं द्वीन्द्रियाद्यसं १०० ४०० शिपंचेंद्रियपर्यंतानामुत्कृष्टा स्थितिः साध्या । द्वीन्द्रियस्य मिथ्यात्वस्योत्कृष्टा स्थितिः पंचविंशतिः सागरोपमाणां, त्रींद्रियस्य पंचाशत्, चतुरािंद्रियस्य शतं असंज्ञिपंचेंद्रियस्य सहस्रं । तद्विभागेनैव शेषकर्मणामप्युत्कृष्टा स्थितिः साध्या त्रैराशिकक्रमेण । तेषां संदृष्टयः । ____ २५ । १०० ७४ ४४ द्वीन्द्रियस्य मिथ्यात्वदीनां ५० २०० १५० १०० | १००० । ७ त्रीन्द्रियस्य मिथ्या- ४००० ३०० ०० | २०० / चतुर्रािया त्वादीनां ७ ७ ७ । ७ स्यमिथ्यात्वदीनां असज्ञि २००० पंचेंद्रियस्य मिथ्यात्वादीनामुत्कृष्टः स्थितिबंधः । सर्वत्र चाल्पः संख्यातभाग एव आवाधा इति ॥२०१॥ उत्कृष्टस्थितिबंध प्रतिपाद्य जघन्यस्थितिबंध प्रतिपादयन्नाह;बारस य वेदणीए णामागोदाणमट्ठय मुहुत्ता । भिण्णमुहुत्तं तु ठिदी जहण्णं सेस पंचण्हं ॥ २०२॥ द्वादश च वेदनीयस्य नामगोत्रयोरष्टौ मुहूर्ताः। भिन्नमुहूर्त तु स्थितिः जघन्या शेषाणां पंचानां ॥ २०२ ॥ टीका-वेदनीयस्य कर्मणो जघन्या स्थितिः द्वादश मुहूर्ताः, नामगोत्रयोः कर्मणोरष्टौ मुहूर्ताः जघन्या स्थितिः । शेषाणां पुनः पंचानां ज्ञानावरणदर्शनावरणमोहनीयायुरंतरायाणां जघन्या स्थितिरंतर्मुहूर्त्तमात्रेति च ॥ जघन्यस्थितविशेष प्रतिपादयन्नाह;-पंचज्ञानावरणचतुर्दर्शनावरणलोभसंज्वलनपंचांतरायाणां जघन्या स्थितिरन्तर्मुहूर्त्ता सातवेद्यस्य द्वादशमुहूर्ता यशः

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338