Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
३००
मूलाचारे
चक्षुदर्शनरूपं दर्शनक्षमं तस्यावरणं चक्षुर्दर्शनावरणं । शेषेद्रियज्ञानोत्पादकप्रयत्नानुविद्धगुणीभूतविशेषसामान्यालोचनमचक्षुर्दर्शनं तस्यावरणमचक्षुदर्शनावरणं । अवधिज्ञानोत्पादकप्रयत्नानुविद्धसन्निपातगुणीभूतविशेषरूपिवस्तुसामान्यालोचनमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं । युगपत्सर्वद्रव्यपर्यायसामान्यविशेषप्रकाशकं केवलं केवलं जानाति भाविकेवलदर्शनं तस्यावरणं केवलदर्शनावरणं । मिथ्यात्वासंयमकषाययोगेकरूपेण परिणतो जीवसमवेतदर्शनगुणप्रतिबंधकस्तदर्शनावरणामिति ॥ १८८ ॥ वेदनीयमोहीययोरुत्तरप्रकृतीः प्रतिपादयन्नाह;सादमसादं दुविहं वेदणियं तहेव मोहणीयं च ! दसणचरित्तमोहं कसाय तह णोकसायं च ॥१८९ ॥
सातमसातं द्विविधं वेदनीयं तथैव मोहनीयं च । दर्शनचरित्रमोहः कषायस्तथा नोकषायश्च ॥ १८९॥ टीका-सातमसातं द्विविधं वेदनीयं, तथैव मोहनीयमपि द्विविधं दर्शनमोहनीयं चरित्रमोहनीयं च, द्विविधमुत्तरत्र भणति तेन सह संबंधः । चरित्रमोहनीयमपि द्विविधं कषायमोहनीयनोकषायमोहनीयभेदेन सातं सुखं सांसारिकं तद्भोजयति वेदयति जीवं सातवेदनीयं, असातं दुःखं तद्भोजयति वेदयति जीवमसातवेदनीयं ! यदुदयाद्देवादिगतिषु शारीरिकमानसिकसुखप्राप्तिस्तत्सातवेदनीयं, यदुदयान्नरकादिगतिषु शारीरमानसदुःखानुभवनं तदसातवेदनीयं । एवं वेदनीयकर्मणो द्वे प्रकृती सुखदुःखानुभवननिवंधनः पुद्गलस्कंधचयो मिथ्यात्वादिप्रत्ययवशेन कर्मपर्यायपरिणतो जीवः समवेतो वेदनीयमिति । अप्राप्तसमयपदार्थेषु रुचिः श्रद्धा दर्शनं तन्मोहयति परतंत्रं करोति दर्शनमोहनीयं, पापक्रियानिवृत्तिश्चारित्रं तत्र घातिकर्माणि पापं तेषां क्रिया मिथ्यात्वासंयमकषायास्तेषामभावश्चारित्रं दुःखसस्यं कर्मक्षेत्रं कृषति फलवत्कुर्वतीति कषायाः, ईषत्कषाया नोक
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338