Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 301
________________ २९६ मूलाचारे चक्षुरिंद्रियेण द्रव्यांतरस्य । निर्णयेन ग्रहणं ध्रुवावग्रहस्तद्विपरीतोऽध्रुवावग्रहः । एवमीहादीनामपि द्वादशभेदा ज्ञातव्याः । “ यथा चक्षुरिंद्रियस्याष्टचत्वारिंशद्भेदास्तथा पंचानामिंद्रियाणां षष्ठस्य मनसश्चैवमष्टाशीत्युत्तरदिशतभेदा भवंति तेषु व्यंजनावग्रहस्याष्टचत्वारिंशद्भेदानां मिश्रणे कृते सति षट्रिंशदुत्तरत्रिशतभेदा आभिनिवोधिकस्य ज्ञानस्य भवंति " ज्ञानभेदादावरणस्यापि भेदो द्रष्टव्य इति । अतज्ञानमपि पर्यायादिभेदेन विंशतिभेदं । पर्यायः, पर्यायसमासः अक्षरं, अक्षरसमासः, पदं, पदसमासः संघातः संघातसमासः प्रतिपत्तिः, प्रतिपत्तिसमासः, अनियोगः, अनियोगसमासः, प्राभृतकः, प्राभृतकसमासः, प्राभृतकप्राभृतकः, प्राभृतकप्राभृतकसमासः, वस्तुः, वस्तुसमासः, पूर्व, पूर्वसमासः । तत्राक्षराणां भावादक्षरं केवलज्ञानं तस्यानंतभागः पर्यायलव्ध्यक्षरसंज्ञकं केवलज्ञानमिव निरावरणं सूक्ष्मनिगोदस्य तदपि भवति तत्स्वकीयानंतभागेनाधिकं पर्यायसंज्ञकं भवति ज्ञानं तस्मादुत्पन्नं श्रुतमपि पर्यायसंज्ञकं कार्य कारणोपचारात् । ततस्तदेवानंतभागेन स्वकीयेनाधिकं पर्यायसमासः । एवमनंतभागासंख्यातगुणानंतगुणवृद्ध्या चैकाक्षरं भवति वृद्धीरीदृशीः असंख्यातलोकमात्राः षड्बृद्धीरतिक्रम्य पर्यायाक्षरसमासस्य सर्वपाश्चमो विकल्पो भवति तदनंतभागाधिकमक्षरं नाम श्रुतज्ञानं भवति । कथं १ द्रव्यश्रुतप्रतिवद्धैकाक्षरोत्पन्नस्योपचारेणाक्षरव्यपदेशात् । तस्योपर्येकाक्षरे वृद्धिं गतेऽक्षरसमासः अक्षरस्यानंतभागे वा वृद्धि गतेऽक्षरसमासो भवति एवं यावत्पदं न प्राप्तं तावदक्षरसमासं । तस्योपर्येकाक्षरे वृद्धिं गते पदं षोडशशतचतुस्त्रिंशत्कोटीभिस्त्रयशीतिलक्षाधिकाभिरष्टसप्ततिशताधिकाभिरष्टाशीत्यक्षराधिकाभिश्चाक्षराणां गृहीताभिरेकं द्रव्यं श्रुतपदं तस्मादुत्पन्नज्ञानमप्युपचारेण पदसंज्ञकं श्रुतं । तस्योपर्येकाक्षरे वृद्धिं गते पदसमासः। एवमेकैकाक्षरवृद्धिक्रमेण यावत्संघातं १-" अस्माञ्चिह्नादारभ्य ” एतचिह्नान्त न वर्तते उपलब्धलिखितपुस्तके पाठः परंतु विज्ञायावश्यकं लिखितो मया। निवेदकः-इंद्रलालजैनः ।

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338