Book Title: Mahabharatam
Author(s): Nagsharan Sinh, 
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 762
________________ ७७ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी सन्ति क्वचिन्महादयों (आ) १२०.१३ सन्तिष्ठस्व महाबाहो(स्वर्ग) २.३५ सन्त्रासयन्ननीकानि (द्रोण) १२८.२७ सन्दिह्यमानो व्यथितः(द्रोण) १६०.४२ सन्धिः कथं वै भविता (उद्योग) १०.२२ सन्ति चान्यानि सत्त्वानि (वन) ३.४६ सन्तुष्ट भत्यसचिवा: (शांति) २२८.३५ सन्ददश्य दशनरोष्ठं (भीष्म) ६१.३१ सन्दृश्य समरे भीम(द्रोण) १७८.१ सन्धि कृत्वंव कालेन (वन) ३५.१ सन्ति चाशीविषसमा (अनु) ३५.१६ मताटाचाप्रमत्तश्च (शांति १८०.५१ सन्दधानस्य विशिखान (द्रोण) ४८.२१ सन्देषे विशिव धार (भाष्म) ६४.२२ सन्धिरेष नरश्रेष्ठत्रेताया(वन)१२१.२० सन्ति ते बहवः पुत्रा मन्तः (आ) ८४.८ सन्नष्टः सततं योगी (भीष्म) ३६.१४ सन्दधानो धनुः श्रेष्ठं (द्रोण) १७०.२ सन्देशादर्जुनस्यात्र तीर्था(आ) २.१६४ सन्धिविग्रहकाले च(शांति) १३८.२१५ सन्ति देवनिकायाश्च (आश्रम) ३०.२२ सन्तष्टः संमतः सत्यः (शांति) ५३.४४ सन्दधीत न चानायाव (शाति) ७०.५ सन्देष्टव्या तु मन्ये त्वा(वन) ३०३.२२ सन्धिविग्रहतत्त्वज्ञस्त्वनुमा (सभा) ५.८ सन्ति नानाविधा लोकायां(अनु) ७३.२ सन्तुष्टाः सर्वसिद्धार्था(शांति) २६.५७ सन्दधे कार्मके तस्मि (द्रोण) १९१.४ सन्देहदोला प्राप्त नश्चेतः(शल्य)६३.२३ सन्धिविग्रहमष्यत्र (आश्रम) ७.१ सन्ति निष्कसहस्त्रस्य(सभा) ६१.२ , ....... सन्तेजयंस्तदावाग्भि (उद्योग) ७५.३ सन्दर्शने तु मा राज्ञः (विरा) २१.३२ सन्देहमेतमुत्पन्नं (शांति) २११.१६ सन्धि विग्रहसंयुक्तो (उद्योग)१४८.१० सन्ति नैकतमा भूयः (उद्योग) १३६.१० सन्तेव वद्धाः साधवो(उद्योग २४.२ सन्दर्शनेन पुरुष जघन्य(शांति)१२०,४६ सन्देहः सुमहानेष विरुद्ध (अनु) १६३ सन्धिश्च त्रिविधभिख्यो(शांति)५६.३७ सन्ति नो बहवो रुद्राः (शांति)२८४.२० सन्तो दिग्जलमाकाशं (वन) ३१३.८६ सन्दर्शनव सेनाया भयं (शांति)१०२.२३ सन्दधे परवीरघ्नः काला(द्रोण)४०.११ सन्धिष्वपि च सर्वेषु (शांति) १८५.८ सन्ति पुत्राः सुबहवो (शांति) २८.२४ सन्तोषमूलस्त्यागात्मा(शांति)२७०.३१ सन्दर्शयिष्यन्तस्त्राणि (द्रोण) ३८.१५ सन्द्रक्ष्यन्ति नरश्चान्ये (शांति) ३०.२६ । सन्धेयान् पुरुषान् (शांति) १६८.५ सन्ति बह्ववस्तव प्रेष्या(विरा)१५.१५ सन्तोषश्चकचर्या च (शांति)२८७.२१ सन्दश्यमानस्तु तथा(शांति) ३.८ सन्द्राव्यमाणं तु बल परेषा(शल्य)२०.८ सन्धौ मनुष्याणां व्यान (वन) २१३.६ सन्ति ब्रह्मन्मया गुप्ता(शांति) ४६.७५ सन्तोषो वै थियं हन्ति (सभा) ४६.१४ सन्दष्टदशनाश्चान्ये (आ) २२६.७ सन्धत्स्व त्वं कोरव (उद्योग) ३६.७४ सन्यर्थ राजपुत्र वा(आश्रम) ६.१२ सन्ति मे देवकन्याश्च (वन) २८१.१० सन्तोषो वै स्वर्गतमः (शांति)२१.२ सन्दष्टौष्ठं विवृत्ताक्ष (वन) १५७.७१ सन्धत्स्व पुरुषव्याघ्रा(उद्योग)१२४.१६ सन्याकार्याणि सर्वाणि (शल्य) ५४.१० सन्ति मे मणयश्चैव (सभा) ६०.८ सन्तो हि सत्येन नयन्ति(वन)२६७.४८ सन्दिग्धं विजयं दृष्ट्वा (वन) २२७.३ सन्धातव्यं बुधैनित्यं (शांति) १३८.१५ सन्ध्याकाल उपावृत्त (उद्योग) १०.३४ सन्ति रम्या जनपदा (विरा) १.१२ सन्त्दष्टमनसोऽव्यमान (द्रोण)११२.५७ सन्दिदेश च तान्भीमो वसु(बन) ६८.२ सन्धानस्य परः काल (अनु) १६७.४२ सन्ध्यागतं सहस्राशु (आश्रम) १८.१६ सन्ति लोका बहवस्ते नरे (आ) ९२.१५ सन्न्दष्टरोमा दुर्धर्षः (द्रोण) ८१.२३ सन्दिदेश पुरा योसौ (सभा) ३६.१५ सन्धाय च शरं दीप्त(सौप्तिक)१२१.२३ सन्ध्या प्रवर्तते चेयं (आ) ४७.२३ सन्ति लोके श्रद्दधाना (अनु) ७६.२३ सन्त्यज्य मत्स्यरूपं सा (आ) ६३.६६ सन्दिदेशाथ बिदुरः (आश्व) ७०.१७ सन्धाय धार्तराष्ट्रण (वन) ३०६.१६ सन्ध्यामुपास्व भगवन् (आ) ४७.२२ सन्ति वै पुरुषाः शूराः (उद्योग) ३.२ सन्त्येव मे ब्राह्मणेभ्यः (उद्योग) ३०.४३ सन्दिश्य कुशलप्रश्न कार्य (आ) ४२.१४ सन्धाय नाराचवरान्द (कर्ण) १७.१८ सन्ध्यामुपास्य ध्यायन्त (उद्योग)१४७.४ सन्ति वै सिन्धुराजस्य (उद्योग) १३४.४ सन्त्रस्तरुपस्त्राणार्थी (वन) १३१.३ सन्दिश्व पन्नगान्सर्वान्वासुकि(आ)४०.७ सन्धाय संधाय शरांश्चि (अनु) ६५.७ सन्ध्यां तिष्ठत्सु (भीष्म) १६.३६ सन्तिष्ठत प्रहरत तूर्ण(वन) २७१.१ सन्त्रासयन्तस्ते विश्व(सौप्तिक) ७.४८ सन्दिष्टाश्चेति कर्तव्यं(णाश्रम)३६.५२ सन्धास्ये धर्मपुत्रेण (शांति) १.३१ सन्या धृति च मेघां च(कर्ण) ३४.३१ For P 3 Personal Day www.jainelibrary.org

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840