Book Title: Mahabharatam
Author(s): Nagsharan Sinh, 
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 804
________________ ८५.५ सुकन्यायाः पितुश्चास्य (वन) १२५.६ सुकन्याया सहारण्ये (वन) १२५.११ सुकर्मा चेकितानश्च (सभा) ४.२७ सुकल्पितं दानवनाग (कर्ण) १८.६ सुकल्पिताः स्यन्दनवा (कर्ण) १७.१० सुकल्पिता हैमवता (कर्ण) सुकुमारतरामेनां (आ) १५१.२६ सुकुमार महेष्वास (द्रोण) ७२.२४ सुकुमारश्वरश्व (विरा) १६.३६ (आ) १३५.२२ सुकुमारं वशे चक्रे सुमित्र (सभा) ३१.४ सुकुमारी कुमारी च (शांति) ३०.१४ सुकुमारी कुमारी च (भीष्म) ११.३२ सुकुमारी च ते भार्या (शांति) ३०.२५ सुकुमारी च बालाच (विरा) ३.१६ सुकुमारी सुखा च (महा) ३.४ सुकुमारी सुजाताङ्गी (वन) ६८.१६ सुकुमारी युवा शूरो (द्रोण) १०.२६ सुकुमारी युवा शूरो (उद्योग) १०.३९ सुकुमारी कथं पादी (वन) १४४.११ Jain Education International सुकुमारी च तौ विद्धी (अनु) ५३.५३ सुकुमार्या कुमार्या ते (शांति) ३०.२३ सुक्रच्छ्रामापदं प्राप्त (अनु) ६६.६४ सुकृतस्य हि सान्त्वस्य (शांति ) ८४.१० १५६.८ सुकृतं प्रतिकतु" च (वन) सुकृतं ते कृतं राजन् (उद्योग) ८.४० सुकृतासुकृतं कर्म (शांति) २९० १० सुकेतुस्तु ततो राजन् (कर्ण) सुकेशान्तानि चारुणि (वन) ५४.२४ ५७.७ मुकेजी मुस्तनी श्यामा (विरा) १.११ मुक्षत्राच्च युबीजाच्च (शांति) २९६.४ सुखदुःखयोश्व ग्रहणा (शांति ) १८४.१७ सुखदुःख विपर्यासो (शांति) ३३१. १ सुखदुःखानि भूतानाम (शांति) ३३१.७ सुखदुःखावृते लोके (शांति) १५३.८६ सुख दुःखे यथा सम्यग ( आश्व) १८.३१ सुखदुःखे समाधाय ( शांति) २९०.२३ सुखदुः समं कृत्वा ( भीष्म) २६.३८ सुखदुःखे समे यस्य (शांति) २८८.३७ सुखदुःखे हि पुरुषः (शांति ) २२७.२८ श्रीमन्महाभारतम् । । श्लोकानुक्रमणी सुखपुण्याहंघोषस्य (आ) १३४.२२ सुखप्रिये सेवमानोऽतिवेल (उद्योग) २७८ सुखभागी निरापासो (अनु) १४५.४२ सुखमर्याश्रयं येषामनु (शांति) १०४. ८ सुखमसुखमलाभमर्थ (शांति ) १७९.३० सुखमस्म्युषितः शैल (वन) ४२.२९ सुखमात्यन्तिकं यद् (भीष्म) ३०.२१ सुखमेधन्ति कुपिते (द्रोण) २०२.५२ सुखमेव तु कर्तव्यं (शांति) ३०३.३९ सुखमेव हि दुःखान्तं (शांति) २४.२४ सुखः शीतः सुगन्धी च (आ) ७०.१६ सुखशीतानिलवहं (आ) २२७.१८ सुखश्रव्यतया विद्वत् (वन) २१६.३७ सुखः सांग्रामिको मृत्युः (शल्य) १६.६३ सुखसुप्तान्वने भ्रातून (आ) १५२.३४ सुखस्यानन्तरं दुखं (शांति ) २५.२३ सुखस्यानन्तरं दुख (वन) २६१.४९ सुखस्यानन्तरं दुखं (शांति ) १७४.१२ सुखं च दुःखं च भवा (उद्योग) ३६.४७ सुखं च दुःख च भवा (वन) २१५.१० For Private & Personal Use Only सुखं जीवन्ति मुनयो (शांति ) १७८.११ सुखं जीवन्त्यदोषज्ञा (आ) ७४.९४ सुखं च दुःखं च भवा (शांति ) २५.३१ सुखं त्वत्तो नाभिजानीम (कर्ण) ७०.१८ सुखं त्विदानीं त्रिविधं (भीष्म) ४२.३६ सुखं ददाति प्रीतात्मा (अनु) १६१.१६ सुखं दान्तः प्रस्वपिति (शांति ) २२०.५ सुखं दान्तः प्रस्वपिति (शांति) १६०.१२ सुखं दुःखं भवो भावो ( भीष्म) ३४.५ सुखं दुःखं महस्वं कर्म (आ) १८८.१४ सुख दुःखान्तमा लक्ष्य (शांति ) १७४.३८ सुखं दुःखान्तमालस्यं (शांति ) २७.३२ सुखं निराशः स्वपिति (शांति) १७४.६२ सुखं नैवेह नामुत्र (उद्योग) १३५.१३ सुखं प्रतिप्रबुद्धानाम् (वन) ३१४.५ सुखं प्रशान्तः स्वपिति (उद्योग) ७२.६० सुखं प्राप्तो भवान् (अनु) १६.३८ सुख प्राप्स्यसि कल्याणि (वन) १४४.१३ सुखं मोक्ष लोके (शांति) २८५.५ सुखं वसति धर्मात्मा (अनु) १४२.५७ vee सुखं वा यदि वा दुखं (विरा) १७.१६ सुखं वा यदि वा दुःखं (शांति ) २५.२६ सुखं वा यदि वा दुःख (शांति) २८.१६ सुखं वा यदि वा दुःखं (शांति ) १७४.३९ सुखं शये शयने (आश्व) ६.२ १२०.२२ सुखं सुखेनेह न जातु (वन) २३४.४ सुखं स्वपिहि गन्धारे (भीष्म) १८.२३ सुखं हि जन्तुर्यदि वाऽपि (आ) ८१.८ सुखात्त्वं दुःखमापन्नः (शांति ) १७४.२० सुखात्सुखतरो वासी (वन) ६९.१९ सुखादेव परं दुःखं (अनु) सुखाद्बहुतरं दुःखं (शांति) २०५.६ सुखाद् बहुतरं दुःखं (शांति ) ३३०.१६ सुखान्तप्रभवं दुःखं (शांति ) २५.२५ सुखारोहणसोपानान (सभा) ३४.२२ सुखार्थी वा त्यजेद्विद्यां (उद्योग) ४०.७ सुखार्हाः स हि राजर्षि (आश्रम) २१.४ सुखा दुःखितं दृष्ट्वा (वन) २७.२२ सुखासीन ततस्तं तु (आ) सुखासीनानभ्यगच्छ (आ) १.६ १.२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840