Book Title: Mahabharatam
Author(s): Nagsharan Sinh,
Publisher: Nag Prakashan Delhi
View full book text
________________
स्वपुरे स्थापयामास (सभा) २१.१७ स्वप्नकामो न लभते (शांति) ३२०.१४१ स्वानयोगे यथैवात्मा (शांति) २१०.४४ स्वप्न लब्धा यथा लाभा (शांति) २९.९ स्वप्नान्ते निशि राजेन्द्र (वन) ३००.८ स्वप्नान्तेऽप्यथ चैवाह (द्रोण ) ४२.१५ स्वप्ना हि बहवो (उद्यम ) १४३.६ स्वप्ना हि सुमहाधोरा (बन ) २८०.६२ स्वप्ने प्रक्ष्यसि राजेन्द्र (सभा) ४६.१३ स्वप्नेऽप्येरं थाम्येति (शांति) २१४.२२ स्वप्ने यथैतद्विजितं धनं (सभा) ७१.१९ स्वप्ने सुप्तान्नयन्ती (सौप्तिक ) ८.७२ स्वप्ने हि रजसा देही (शांति) २१६.२ स्वप्रभावादुदुराधर्षो (वन) २०३.१६ स्वप्रमाणमथो विप्र त्वया (वन) १८८.८ स्वप्स्यन्ति निहताः कर्ण (कर्ण) ४६.५१ स्वस्वन्ति निता वीरा (भीम) २.२४ स्वबलत्रासनन्त्रस्ताः (विरा) ५५.११ स्वबलं च भयात्तस्य (भीष्म) ६१.९ स्वबहुबलमाश्रित्य (विरा) ३३.१५
Jain Education International
स्त्रवाहूबलमाश्रित्य (उद्योग) १३३.४५ स्वावलमाश्रित्य (द्रोण) १४१.२० स्वबाहुबल माश्रित्य (कर्ण) ६.६७ स्वचावयमाश्रित्य (वन) १६१.४६ स्वबाहुबलमास्थाय ( भीष्म) ५४.१७ स्वबाहुबलवीर्येण (द्रोण) ४. ५ स्वबाहुबलवीर्येण (भीष्म) ५४.१२२ स्वबाहुबलस-पन्ना (विरा) ३३.५२ स्वबाहुवीर्यमाश्रित्य (कर्ण) ३६.११ स्वमःतून मतितान् (महा) ३.२ स्वभाभिर्मोहितारम्या (द्रोण) ७२.४५ स्वभार्यामृतु कालेषु (द्रोण ) १७.३२ स्वभावः कर्म च शुभं (अनु) १४३.४९ स्वभावगुप्तं नगर (उद्योग) १९१७ स्वभावजेन कौन्तेय ( भीष्म) ४२.६० स्वभावतः प्रवृत्तो यः (वन) ३२.१६ स्वभावतस्ते प्रीयन्ते (शांति ) १३८.१५४ स्वभावप्रेरिताः सर्वे (शांति ) २२२.२२ स्वभावभाविनो (शांनि) २२२.२७ स्वभावयुक्तं तत्सर्वं (शांति)
२४६.२
श्रीमन्महाभारतम् । । श्लोकानुक्रमणी
स्वभावयुक्त्या युक्त (शांति ) १९४.४६ स्वभावश्चैव नारीणां (अनु) ४८.३८ स्वभावस्तु प्रयात्यये (शांति) ६.२० स्वभावात् क्रूरकर्मा (वन) १६०.५६ स्वभावात्सप्तहोतार (आव) २३. ३ स्वभावात् संप्रवर्तन्ने (शांति ) २२२. १५ स्वभावादेगमच्छन्दो (आ) १३९.१६ स्वभावादेव तत्सर्वं (शांति ) २२२.२३ स्वभावादेव संदृश्य (शांति ) १७९.११ स्वभावाद्यनमातिष्ठेद् (शांति) ३३१.२ स्वभावाद्या च मे (द्रोण) १८३.३३ स्वभावाल्लभते प्रज्ञां (शांति ) २२२.३५ स्वभावो हि विनाशाय (शांति) २३७.६
१०.४
मंशमभिसन्धाय (शल्य) ३१६.२३ स्वमंशं भगवान् व्यासः(आश्व) ९.२८ स्वमनीकमवस्थाप्य (कर्ण) स्वमनीकं महेष्वासः (द्रोण ) ७.५१ स्वमन्त्रमभिसन्धाय ( विरा) १५.४ स्वमपत्यं विशिष्टं हि सर्व (अनु) ४.३३ स्वमर्थं यः परित्यज्य (उद्योग) १३.३१
For Private & Personal Use Only
स्वमाश्रमपदं पुण्यमाज ( शल्य ) ५०. ५२ स्वमां परमसिन (अनु) ११५.१४ परमांसेन (अनु) ११५.३६ स्वमसि परमसिन (अनु) ११६.११ स्वमांसः परमांसानि (अनु) ११४.१८ स्वमुत्थापयामासुर्देवा: (वन) १२१.७ स्वमेतानि न दृश्यन्ते (सभा) ६५.२० स्वमेव कुर्वतां कर्म (अनु) ३५.६ स्वमेव च मामात्थ (दिरा ) ३८.२० स्वमेव चार्थं कुर्वाणा (शांति ) २६३.२७ स्वमेव ब्रह्मणो भवते (शांति) ७२.११ स्वमेव राज्य प्रतिपत् (वन) २६७.३३ स्वं च धर्मं रिस्मृत्य (स्त्री) १४.१३ स्वं कर्मफलं न स्यात् (अनु) ६.११
स्वं चैव रूपं कुर्वन्तु (वन) ५७.२१ स्वं चैव वपुरास्थाय (उद्योग) १६.१६ (शांति) ६०.४६ स्वं दैवतं ब्राह्मणः एवं मनः समवस्थाप्य (कर्ण) १०.२१ स्वं मया याचितेनेह (शांति) ६६.१०४ स्वरूपं च यदा द्रष्टु (वन) ६६.२४
स्वं वायु सनिल (शनि) २०२.१९ स्वं सूतामब्रवीत्कुडो (द्रोण) १५६. १५५ स्वं स्वं स्थानमुपागम्य (शांति ) २६४.२१ स्वयमुत्थाय चैवाथ (आ) १२८.४६ स्वयमुत्पद्यते जन्तुः (शांति) २८०.१६ स्वयमुत्पादयित्वाऽग्निं (स्त्री) १.३६ स्वयमेतेन शूरेण (स्त्री) २३.२३ स्वयमेव गृहीतेन वसोः (आ) ६३.२२ स्वयमेव ततः पश्चा (उद्योग) १९६.११ स्वयमेव प्रधावेयं यदि (वन) २४३.१५ स्वयमेव भवास्तमाद्धर्म (शांति ) ५२.१२ स्वयमेव मनश्चैव (शांति ) १९५.२० स्वयमेवात्मनाऽऽन्मानं (भीष्म) ३४.१५ स्वयमेवात्मनो दोषान् (द्रोण) १६७.१८ स्वय इन्द्रो भविष्यामि (ग्राश्व) ९२.२३ स्वयं किमर्थं तु भवान् (शांति ) ५४.२४ स्वयं कृतानि कर्माणि शांति ) २६८.३० स्वयं कृत्वा तु यः (शांति) २९१.११ स्वयं गच्छन्ति देवत्व ततो (अनु) ४०.६ स्वयं च स्नापयाम्येतौ (वन) २१४.२४
www.jainelibrary.org

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840