Book Title: Mahabharatam
Author(s): Nagsharan Sinh, 
Publisher: Nag Prakashan Delhi

View full book text
Previous | Next

Page 836
________________ हिरण्यं च गवाश्वं (उद्योग) ३५.१८ हिरण्यं च गवाश्वं (उद्योग) ३५.१९ हिरण्यं दीयतामेभ्यो (आश्व) ८९.१८ हिरण्यं मम यच्चन्यद् (आ) १३०.६१ हिरण्याक्षं वधिष्यामि (शांति) ३३६.७८ हिरण्यान्पातिान्दृष्ट्वा (शांति) २९.२८ हिरण्याविन्दोस्तीचं (आ) २१५.४ हिरण्वती वितस्ता (अनु) १६५.२५ हिरण्दत्यां निविष्टेषु (उद्योग) १६०.१ होनकोशं हि राजन् (शांति) १३३.६ हीनतेजोभिसंसृष्टो (शांति) ८३.२५ हीनपुष्पाग्रशाखस्त्वं (शांति) १५७.६ प्रज्ञो दौष्कुलेयो (उद्योग) ३२.१८ हीनयाऽलक्षण: सर्वे (उद्योग) ११३.१४ हीनस्य करण: सर्वे (आ) २०४.२२ हीनं पुरषकारेण (सौप्तिक) २.१६ होनं तुरुषकारेण (सौप्तिक ) २.२० हीनप्राणजडान्धेषु (सौप्तिक ) ६.२२ हीनाङ्गं पृथिवीपालं (उद्योग) १४९.२५ हीनाङ्गानतिरिक्ताङ्गा (अनु) १०४.३५ Jain Education International (उद्योग) होनादादेयामादी (शांति ) १४१.४० होनानां नस्त्वया राज (सौप्तिक ) ९.४२ हीनान् पुरुषकारेण (भीष्म) ६२.३ हीनाः सत्त्वेन सूक्ष्मेण (शांति) ३४८.७६ होना सूर्येन्दुनक्षत्रे (कर्ण) ७३.५३ होनांश्चाभरणश्चैव (कर्ण) २४.६४ ही नित्यमवध्योऽयं (भीष्म) २६.३० होनिषेवो निपुण: (उद्योग) ४८. ३० हीने परमके धर्म (शांति) १३२.१ हीमान् मनीषी ४८. ४३ हीमान् हि पापं प्रद्वेष्टि (उद्योग) ७२.३६ हीयमाने तु तद्वक्षः (आ) १६३.२५ हीयमाने च कौन्तेये (कर्ण) ५६.१३३ हीयमानेन वै सन्धिः (शल्य ) ४.४३ हीयेतांता बुभौ स्यातां (शल्य) ५१.४६ होता बाधते धर्मं (उद्योग) ७२.१६ ही वीर कुदराजेति (आ) १३५.२ हुतभुक्सर्वलोकेषु सर्व (आ) ७. १८ हुताशनमुखं दीप्तं (आ) ७१.३८ हुताशन शिखेव त्वं (अनु) १२३.४ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी हुताशनसमानेतान् (अनु) १५०.५३ हुताशनस्तु बुबुधे (अनु) ६५.२८ हुताशनादित्यसमान (कर्ण) ३७.२० हुताशराम: स हुताशन् (द्रोण) २.३७ हुताशनेन दग्धश्च यस्त ( शल्य ) ४८. २२ हुताशनेन यच्चापः (वन), ३१५.१६ हुताशनो न तत्रसी (अनु) ८५.० हृताहुतिरिव ज्याति (शांति) ३६२.१४ हुवेन शाम्यते पापं (शांति) १६१-२ हुत्वाऽग्नि विधिवत्स वॅ (आश्रम) १८.२४ ३५.९ हुत्वा चाहवनीयस्थं (अनु) हुत्वा तस्मिन्यज्ञ (शांति ) २४.२८ हृत्वा शतसहस्रं (वन) २९३.६ हुत्वा शरीरं सङ्ग्रामे (वन) ३००.३६ हुत्वा सम्यक्समिद्धाग्नि (विरा) ७२.३७ हूंहूंहूंकारपाराय (शांति) २८४.१०५ हूयमाने तथा चैव तक्षक (आ) ५६.१३ हूयमाने तथा वह्नौ (आश्व) ६१.९ हूयमाने भृशं दीप्तं (आ) ५८. ३ हृततेजोबलाः सर्वे (द्रोण) ९४.५० For Private & Personal Use Only हृतदारः सह भ्रात्रा पत्नी (वन) १४८.१ हृतदारो महासत्वो (वन) २८०.२१ हृतं कृपणवित्तं हि राष्ट्र (अनु) ६१.२६ हृतं पुरा मे श्वशुरस्य (वन) २६७.३२ हृतराज्यं नलं राजन् (वन) ६१.२ हृतराज्यं हृतद्रव्यं (वन) ६१. २७ हृतराज्यस्य मे राजन् (वन) २८०.२९ हृतराज्ये नले भीमः (वन) हृतराज्यो वने वासं (वन) हृतराज्यो हतबन्धुः (स्त्री) हृतस्वस्य हि यद्य : खं (सभा) ६८.८१ हृतस्वा हृतदाराश्च (अनु) २३. ५४ हृतार्थी यक्ष्यमाणश्च (शांति) १६५.१ हृताः सर्वाः शरौघस्तै: (कर्ण) ५१.६८ हृते घने ततः शर्मन (शांति) २८९.१० हुतेन राज्येन तथा (सभा) हृते पक्षी तथ देवास्त (वन) ११४.८ हृतोत्तमाङ्गाः केचित् ( भीष्म) ५१.११ हृतोत्तमाङ्गा स्कन्धेषु ( भीष्म) ६२.४४ हृतोत्तमाङ्गो युधि (शल्य) २०.२७ ६८.१ ११. २७ १.१२ ६७.४३ ८३१ हृतोत्तमाङ्गं शकुनि (शल्य) २८.६५ हृत्वा रक्तानि वस्त्रा (अनु) १११.१०८ हृदं चैवाहमाचलं (शल्य) २९.६० हृदं द्वैपायन नाम (शल्य) ५४.३१ हृदयग्रहणीयानि (उद्योग) १४०.५ हृदयमनुरुध्य वाङ्मनो (शांति ) १७९.३४ हृदयं चरणश्चापि (वन) १७९.४५ हृदयं तस्य भित्त्वा (द्रोण) १६८.२४ हृदयं निदिहम्मेऽद्य ( सौप्तिक ) ४.२४ हृदयं पापवृत्तानां (शांति) १९३.२६ हृदयं सर्वभूतानां (अनु) १४.४१८ हृदयं सर्वभूतानां (शांति) ३१२-१२ हृदयान्याशु वीराणां (द्रोण) १४६.१३ हृदयेन मया पूर्वं वृतां (द्रोण ) ५५.१४ हृदये शल्यभूतानि (आश्रम ) ३.२४ हृदयैः शून्यभूतैस्ते ( आश्रम ) १०.८ हृदश्च कुशवानेष यंत्र (वन) १३०.१८ हृदाश्च तव तीर्थत्वं (वन) ८३.३७ हृदाश्च यीथंभूता मे (वन) ८३.३४ हृदि कामद्र मश्चित्रो (शांति ) २५४.१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 834 835 836 837 838 839 840