Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(४०८)
1 तेण भणियं ।
3
'धम्मत्थ-काम-मोक्खा अत्ता चत्तारि तरुण - जण - जोग्गा । जोव्वण-गलियस्स पुणो होंति समुद्दो व्व दुत्तारो ।।' ती भणियं ।
5 'धूयं मोत्तूण इमं फुल्ल-फल-भरिययं सुरूवं च । मामरसु पुत्त मुद्धो ण- याणसि अत्तणो सारं ।। ' 7 तेण भणियं ।
‘अत्ता फुल्ल-फलेहिं किं वा रूवेण किं व तरुणीए । 9 घोरं णरए दुक्खं इह जम्माणंतरं होई ।। ' ती भणियं ।
‘जं तुह कुलस्स सरिसं भणियं तं पुत्त आसि पढमम्मि । भिंदसि कुल - म - मज्जायं संपइ तुह हो ण जुत्तमिणं ।। 13 तेण भणियं ।
11
भत्तार-देवयाणं अत्ता जुत्तं ण एव णारीणं
1
15 अहयं मरामि सा उण ण मरइ जुत्तं कुलं तीय ।।' त्ति भiतो चलिओ पिय- मित्तंतेणं । भणियं च तेण । 17 मित्तं ति णाम लोए वयंस अह केण णिम्मियं होज्ज । वीसंभ- गब्भ-हरओ पणय-दुमो दिण-फल-विहो ।। 19 परिहास-मूल-पसरं रइ-खंधं पेम्म - राय - साहिलं ।
धिइ-कुसुम- चिंतिय-फलं मित्त - तरुं को ण संभरइ || ता मित्त तुमे समयं जयम्मि तं णत्थि जं तुहं गुज्झें । जइ किंचि अम्ह खलियं खम सव्वं पसिय तं सुयणु ।'
21
१९५
2) P मोक्खो अत्थ चत्तारि . 4) J तीय. 5) J धूतं, P रइयं for भरिययं. 6) Jयाणसी. 8) J repeats किं वा. 10) J तीय. 11 ) J inter. पुत्त and तासि for आसि. 12) J भिंदिसि. 14 ) P एय for एंव. 16) Pom. भणियं च तेण. 17) J adds पिय before मित्तं P पित्तं त्ति णाम, J पोए for लोए, J होज्जा. 18) P फणयदुमो दिण्णल. 19) P पेम्मराइ. 20) J धिति, P चिंतसफलं . 21 ) J तुमं समयं, J तुट्ठ गुज्झं. 22) P खमियव्वं पसियं त सुयणु.

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246