Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
રર૪
(४२०) 1 सो सुम्मओ त्ति भण्णइ जो ण मरीहिइ पुणो वि संसारे ।
णिड्डड-सव्व-कम्मो सो सिद्धो जइ परं मोक्खो ।। 3 णत्थि मरणस्स णासो तित्थयराणं पि अहव इंदाणं ।
तम्हा अवस्स मरणे पंडिय-मरणं मरसु एक्कं ।। 5 जइ मरणेहिँ ण कजं खिण्णो मरणेण चयसि मरणाई ।
__ता मरण-दुक्ख-भीरुय पंडिय-मरणं मरसु एक्कं ।।। 7 अह इच्छसि मरणाई मरणेहि य णत्थि तुज्झ णिव्वेओ ।
ता अच्छसु वीसत्थो जम्मण-मरणारहट्टम्मि ।। 9 इय बाल-पंडियाणं मरणं णाऊण भावओ एण्हिं ।
एसो पंडिय-मरणं पडिवण्णो भव-सउत्तारं ।।' 11 ति भणमाणस्स सयंभुदेवस्स महारिसिणो अउव्वकरणं खवग-सेढीए अणंतरं
केवल-वर-णाण-दसणं समुप्पण्णं, समयं च आउय-कम्मक्खओ, तेण 13 अंतगडो सयंभुदेव-महारिसि त्ति ।
(४२०) एवं च वच्चंतेसु दियहेसु महारह-साधू वि णाऊण थोव-सेसं 15 आउयं दिण्ण-गुरुयणालोयणो पडिक्कत-सव्व-पावट्ठाणो संलेहणा-संलिहियंगो
सव्वहा कय-सव्व-कायव्वो उवविठ्ठो संथारए । तत्थ य णमोक्कार-परमो 17 अच्छिउं पयत्तो । अवि य ।
एस करेमि पणामं अरहंताणं विसुद्ध-कम्माणं । 19 सव्वातिसय-समग्गा अरहंता मंगलं मज्झ ।।
उसभाईए सव्वे चउवीसं जिणवरे णमंसामि । 21 होहिंति जे वि संपइ ताणं पि कओ णमोकारो ।।
ओसप्पिणि तह अवसप्पिणीसु सव्वासु जे समुप्पण्णा ।
1) J सुम्मतो P सम्मओ, J जेणं मरणेणं for जो ण, J मरीहिति P मरिहीति. 2) P निद्दड्ड, P मोक्खे. 4) P एक्के. 6) J भीरू, P adds य after भीरुय. 8) P तो for ता. 9) J भावतो. 10) J सयुत्तारं. 11) J om. ति, P अणंतकेवल. 12) J कम्मक्खयो P कंमखओ. 14) Jom. च, P साहुणा नाऊण, J थोअ. 15) J गुरुअणालोअणो P गुरुआलोअणो. 16) Jom. सव्व. 18) P अरिहंताणं. 20) JP उसभातीए, P सव्वो. 22) P ओसप्पिणी तह, P समुप्पण्णो.

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246