Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
२३२
(४२६) 1 (४२६) झोसेइ महासत्तो सुक्कझाणाणलेण कम्म-तरुं ।
पढमं अणंत-णामे चत्तारि वि चुण्णिए तेण ।। 3 अण्ण-समएण पच्छा मिच्छत्तं सो खवेइ सव्वं पि ।
मीसं च पुणो सम्म खवेइ जं पुग्गलं आसि ।। 5 एयं णियट्टि-ठाणं खाइय-सम्मत्त-लाभ-दुल्ललियं ।
लंघेऊण अट्ठ वि कसाय-रिवु-डामरे हणइ ।। 7 झोसेइ णवूसत्तं इत्थी-वेयं च अण्ण-समएण ।
हास-रइ-छक्कमण्णं समएणं णिद्दहे वीरो ।। 9 णिय-जीय-वीरिएणं खग्गेण व कयलि-खंभ-सम-सारं ।
पच्छा णिय-पुंवेयं सूडेइ विसुद्ध-लेसाओ ।। 11 कोधाई-संजलणे एक्कक्कं सो खवेइ लोभतं ।
पच्छा करेइ खंडे असंख-मेत्ते उ लोहस्स ।। 13 एक्कक्कं खवयंतो पावइ जा अंतिम तयं खंडं ।
तं भेत्तूण करेई अणंत-खंडेहिँ किट्टीओ ।। 15 तं वेएंतो भण्णइ महामुणी सुहम-संपराओ त्ति ।
अहखायं पुण पावइ चारित्तं तं पि लंघेउं ।। 17 पंचक्खर-उग्गिरणं कालं जा वीसमित्तु सो धीरो ।
दोहिँ समएहिँ पावइ केवल-णाणं महासत्तो ।। 19 पयलं णिदं पढम पंच-विहं दसणं चउ-वियप्पं ।
पंच-विहमंतरायं च खवेत्ता केवली जाओ ।। 21 आउय-कम्मं च पुणो खवेइ गोत्तेण सह य णामेण ।
सेसं पि वेयणीयं सेलेसीए विमुक्को सो ।।
1) P सोसेइ, P सुक्कज्जालानलेण. 2) P अणंतनामो. 4) J तं for जं. 5) P नियड्डिट्ठाणं खाइसम्मत्तलाह. 7) J झोसइ णमसत्तं इत्थीवेतं P सोसेइ नपुंसत्तं इत्थीनेयं. 8) P हासाइछक्कमणं, J रति, P निजिरे वीरो, J धीरो for वीरो. 9) P कस्सयलि. 10) J पुवेतं, J लेस्साओ. 11) J कोधाती संजलणा, P कोहाई, J लोहंतं. 12) J करेति, J मेते तु P मेत्तो उ. 13) P णवइ for पावइ. 14) J करेती. 16) J अहखातं. 17) P पंचखर, J सो for जा, P वीसमीउ सो वीरो. 18) P केवलिनालं. 19) J पढमे, P om. च. 21) P आउएखम, J खवेत्ति, P इ for य. 22) J वेतणीवं.

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246