Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 242
________________ (४३०) २३९ 1 दिण्ण-जहिच्छिय-फलओ बहु-कित्ती-कुसुम-रेहिराभोओ । आयरिय-वीरभद्दो अथावरो कप्परुक्खो व्व ।। 3 सो सिद्धतेण गुरू जुत्ती-सत्थेहि जस्स हरिभद्दो । बहु-सत्थ-गंथ-वित्थर-पत्थारिय-पयड-सव्वत्थो ।। 5 आसि तिकम्माभिरओ महादुवारम्मि खत्तिओ पयडो । उज्जोयणो त्ति णामं तच्चिय परिभुंजिरे तइया ।। 7 तस्स वि पुत्तो संपइ णामेण वडेसरो त्ति पयड-गुणो । तस्सुज्जोयण-णामो तणओ अह विरइया तेण ।। 9 तुंगमलंघं जिण-भवण-मणहरं सावयाउलं विसमं । जावालिउरं अट्ठावयं व अह अत्थि पुहईए ।। 11 तुगं धवलं मणहारि-रयण-पसरत-धयवडाडोय । उसभजिणिंदाययणं करावियं वीरभद्देण ।। 13 तत्थ ठिएणं अह चोद्दसीए चेत्तस्स कण्ह-पक्खम्मि । णिम्मविया बोहिकरी भव्वाणं होउ सव्वाणं ।। 15 पर-भड-भिउडी-भंगो पणईयण-रोहिणी-कला-चंदो । सिरि-वच्छराय-णामो रण-हत्थी पत्थिवो जइया ।। 17 को किर वच्चइ तीरं जिण-वयण-महोयहिस्स दुत्तारं । थोय-मइणा वि बद्धा एसा हिरिदेवि-वयणेण ।। 19 जिण-वयणाओ ऊणं अहियं व विरुद्धयं व जं बद्धं । तं खमसु संठवेज्जसु मिच्छा अह दुक्कडं तस्स ।। 21 चंदकुलावयवेणं आयरिउज्जोयणेण रइया मे । सिव-संति-बोहि-मोक्खाण साहिया होउ भवियाण ।। ___2) J अत्थावरो P अवावरो. 3) P सो सिद्धतगुरू पमाणनाए जस्स. 4) PJ भहु for बहु, P inter गंथ & सत्थ, J पत्थरिय. 5) P सया खत्तियाणं वंसे जाओ वडेसरो नाम for the three lines आसि तिकम्माभिरओ etc. to त्ति पयडगुणो ।, J आसी. 7) J वडेंसरो. 9) J सारयाऊलं, J विउरं for विसमं. 10) P om. जावालिउरं, P inter. अह अत्थि & पुहईए. 11) P धयवट्टाडोयं, J वडाडोवं. 12) P उसह, J जिणिंदायतणं, P कारवियं. 13) P तंमि for तत्थ, JP ट्ठिएणं, P किण्ह. 14) P बोहकरी. 15) P om. four verses परभडभिउडी etc. to होउ भवियाण ।।, J रोहणो for रोहिणी. 19) Jom. व before जं. 21) J आयरियउज्जो अणेण. 22) J साहियाण होउ.

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246