Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(४२८)
1 उच्छाह-सत्त-सारो सिद्धी विज्जाए भोग-संपत्ती । सम्मत्त-दाण-कुसलत्तणं च तह वइरगुत्तम्मि ।।
3 दिव्वाणं संलावो बोहत्थं सो सयंभुदेवस्स । मा कुण कुटुंब - कज्जे पावं एसा गई तस्स ।। 5 सुह-संबोधी-सुमिणं महारहे जम्मि ताइँ भणियाइं । भव्वाणं एस ठिई थोवेण वि जेण बुज्झति ।। आराहणा य अंते आलोयण - णिंदणा य वोसिरणा । पंच - णमोक्कारो विय मोक्खस्स य साहणो भणिओ || 9 केवल-णाणुप्पत्ती भणिया सेढीए खवग - णामाए । मोक्खे परमं सोक्खं संपत्ता तत्थ सव्वे वि ।
7
11 (४२८) जं खल- - पिसुणो अम्हं व मच्छरी रत्त- मूढ - वुग्गहिओ । भणिहि अभाणियव्वं पि एत्थ भणिमो सयं चेय ॥
13 रागो एत्थ णिबद्धो किं कीरइ राग - बंधणा एसा । पडिवयणं तत्थ इमं देज्जसु अह राग - चित्तस्स || 15 रागं णिदंसिऊण य पढमं अह तस्स होइ वेरग्गं । रागेण विणा साहसु वेरग्गं कस्स किं होउ ।।
17 धम्मस्स फलं एयं अक्खेवणि-कारणं च सव्वं च । गाओं विरागो वह पढमं रागो कओ तेण ।। 19 वसुदेव-धम्मिलाणं हिंडीसुं कीस णत्थि रागो त्ति । तत्थ ण किंचि वि जंपसि अम्हं मज्झे ण तुह हो ।
रागेण तुमं जाओ पच्छा धम्मं करेसि वेरग्गी । रागो एत्थ पसत्थो विराग - हेऊ भवे जम्हा ।।
21
२३५
1) P विज्जाण. 2) J सम्मत्त. 3) P बोहित्थं. 4) P कुटुंब. 5) P संबोही. 7) P ए for य after णिंदणा. 8) Pय हसाहणं भणिओ. 9) Padds नाग before णामाए. 10) P मोक्खं, J adds ते after तत्थ. 11 ) J वुग्गहियं. 15) P रागं निद्दसिऊण पढमं रागो अहं तस्स वेरग्गं. 16) P किह for किं, P होइउ. 17 ) P adds वि after फलं, P कव्वं for सव्वं. 18) J राओ कओ. 21 ) J करोसि. 22) P एस for एत्थ, J विरागहेतू.

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246