________________
(४०८)
1 तेण भणियं ।
3
'धम्मत्थ-काम-मोक्खा अत्ता चत्तारि तरुण - जण - जोग्गा । जोव्वण-गलियस्स पुणो होंति समुद्दो व्व दुत्तारो ।।' ती भणियं ।
5 'धूयं मोत्तूण इमं फुल्ल-फल-भरिययं सुरूवं च । मामरसु पुत्त मुद्धो ण- याणसि अत्तणो सारं ।। ' 7 तेण भणियं ।
‘अत्ता फुल्ल-फलेहिं किं वा रूवेण किं व तरुणीए । 9 घोरं णरए दुक्खं इह जम्माणंतरं होई ।। ' ती भणियं ।
‘जं तुह कुलस्स सरिसं भणियं तं पुत्त आसि पढमम्मि । भिंदसि कुल - म - मज्जायं संपइ तुह हो ण जुत्तमिणं ।। 13 तेण भणियं ।
11
भत्तार-देवयाणं अत्ता जुत्तं ण एव णारीणं
1
15 अहयं मरामि सा उण ण मरइ जुत्तं कुलं तीय ।।' त्ति भiतो चलिओ पिय- मित्तंतेणं । भणियं च तेण । 17 मित्तं ति णाम लोए वयंस अह केण णिम्मियं होज्ज । वीसंभ- गब्भ-हरओ पणय-दुमो दिण-फल-विहो ।। 19 परिहास-मूल-पसरं रइ-खंधं पेम्म - राय - साहिलं ।
धिइ-कुसुम- चिंतिय-फलं मित्त - तरुं को ण संभरइ || ता मित्त तुमे समयं जयम्मि तं णत्थि जं तुहं गुज्झें । जइ किंचि अम्ह खलियं खम सव्वं पसिय तं सुयणु ।'
21
१९५
2) P मोक्खो अत्थ चत्तारि . 4) J तीय. 5) J धूतं, P रइयं for भरिययं. 6) Jयाणसी. 8) J repeats किं वा. 10) J तीय. 11 ) J inter. पुत्त and तासि for आसि. 12) J भिंदिसि. 14 ) P एय for एंव. 16) Pom. भणियं च तेण. 17) J adds पिय before मित्तं P पित्तं त्ति णाम, J पोए for लोए, J होज्जा. 18) P फणयदुमो दिण्णल. 19) P पेम्मराइ. 20) J धिति, P चिंतसफलं . 21 ) J तुमं समयं, J तुट्ठ गुज्झं. 22) P खमियव्वं पसियं त सुयणु.