________________
१९४
(४०८) 1 तुम्हे वि मए मुक्का मरिहिह मा देस गंतं जे ।।'
तेण भणियं । 3 ‘मा पत्तियाह पुत्तय एसा अह कुणइ तुम्ह परिहासं ।
को केणं जीविज्जइ को केणं मरइ लोगम्मि ।। 5 भव-रुक्ख-पाव-कुसुमप्फलाइँ एयाइँ डिंभ-रूवाइं । ___ महिला णियलमलोहं बंधण-पासं च बंधुयणो ।। 7 ति चिंतयंतेण धुणिऊणं देह तरुयरं पिव पिक्क-फलाइं व पाडिऊण डिंभ-रूवाई
चलिओ ससुरंतेणं । भणियं च तेण । 9 'तुह ताय पायवडणं करेमि एसो म्ह खमसु जं भणियं ।
जारिसओ मह जणओ तारिसओ चेय तं पुज्जो ।।' 1। तेण भणियं ।
‘कल्लाणं ते पुत्तय जइ मरियव्वं अवस्स ता सुणसु । 13 अज्ज वि बालो सि तुमं को कालो वच्छ मरणस्स ।।' __ तेण भणियं । 15 बालो तरुणो वुड्डो ताय कयंतस्स णत्थि संकप्पो ।
जलणो व्व सव्व-भक्खो करेउ बालो वि तो धम्मं ।।' 17 ति भणंतो उवगओ अत्तंतेण । भणियं च ।
'अत्ता तुह पावडणं अम्हं जणणी तुमं ण संदेहो । 19 ता खमसु किंचि भणियं डिंभत्तण-विलसियं अम्ह ।।' ___ तीए भणियं । 21 ‘अज्ज वि पुत्तय बालो कुग्गाहो केण एरिसो रइओ ।
भुंजसु भोए पच्छा वुड्डो पुण काहिसी धम्मं ।।।
1) P तुब्भे, P मरहिह, P देसु गंतव्वं ।।. 3) P पत्तियाहि, P कुणहइ. 4) P । जा वाविज्जइ केणं को केणं, J लोअंमि. 5) J रूआई. 6) J णिअलुमलोहं बंधं व पासं. 7) Jom. पिव, P पिव पक्क. 8) P ससुत्तेणं. 10) J चेव. 12) J जइ करिअव्वं. 15) P तया for ताय. 16) J करेसु, P उ for वि. 17) P अणेण for अत्तंतेण, P om. च. 20) J तीय. 21) P एरिसो वइओ