________________
(४०८)
१९३ 1 तेण भणियं ।
‘सुंदरि पयट्ट वच्चसु पारत्त-हियं ण रोयए कस्स । 3 पेच्छसु भव-जल-रासिं जम्म-जरा-दुक्ख-भंगिल्लं ।।' ___ तीए भणियं । 5 ‘एवं बालारामं णिसंस-मुक्कं तए अह मरेज्ज ।
किं मुच्चामि तुमे च्चिय जह अहयं मुंचिमो एयं ।।' 7 तेण भणियं । ___‘णिय-कम्म-धम्म-जाया जियंति णियएण चेय कम्मेण ।
9 बालाण किं मए किं तए व्व मा कुणसु मिसमेयं ।।' __इमं च णिसामिऊण तीए भणिया ते डिंभरूवा ।। 11 एसो य तुम्ह जणओ पुत्तय मरणम्मि दिण्ण-ववसाओ ।
ता लग्गह पायाहि कम्मम्मि इमस्स गाढयरा ।। 13 (४०८) एवं च भणिया समाणा किं काउमाढत्ता । अवि य ।
उद्धाइया सरहसं सव्वे च्चिय मुद्ध-मम्मणुल्लावा । 15 खंधम्मि केइ कंठे अण्णे पट्टिं समारूढा ।।
‘मोत्तूण ताय अम्हे कत्थ तुमं पवससि त्ति णिण्णेहो । 17 अंबं पेच्छ रुवंतिं अम्हे वि मरामु तुह विरहे ।।'
तेण भणियं । 19 ‘पत्त मए तुम्हाणं ण किंचि कजं ति जियउ ए अंबा ।
स च्चिय दाही भत्तं होह समत्था सयं चेव ।।' 21 तेहिं भणियं ।
‘अंबाए ताय कहियं ताएण विणा मरामि हं पुत्त ।
4) J तीय. 5) P निस्संसं, P मरेजा. 6) P adds अह before अहयं, P मुंचमा. 10) J तीय भणियं तेण ते, P डिसुरूवा. 11) Jom. य, J तुम्हं. 12) P ता लयह पायाहिं, J मा दाहिह for पायाहिं, J कण्णम्मि, J गाढयरं. 14) P उद्धाइय सहरिसं. 15) P को वि for केइ. 16) J पाव P ताव for ताय, P पवसस. 17) P पेच्छे, J रुअंतिं P रुवंती, P तह for तुह. 19) P तु for ति, P inter. अंबा & ए. 20) J दाहिति for दाही, J चेअ.