SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९६ (४०८) 1 मित्तेण भणियं । ‘साहसु मह सब्भावं किं कर्ज मित्त पवससे तं सि । 3 को णाम एस णरओ मुद्धो सि वियारिओ केण ।।' तेण भणियं । 5 ‘एत्थ ण जुज्जइ भणिउं णवरि तुहं मित्त-वयण-मेत्तं पि । ____ गहियं जं तुह चित्तं तं सि अभव्वो अकल्लाणो ।।' 7 तेण भणियं । ‘जइ अत्थि कोइ णरओ पावो य हवेज जीव-णिहणेणं । 9 किं एस सव्व-लोओ ण मरइ जह तं मरिउ-कामो ।।' तेण भणियं । 11 ‘किं सव्वो च्चिय पेच्छइ तं वीरं सुणइ किं व वयणाई । णिसुए वि कस्स सत्ती जो मुंचइ सव्व-पावाई ।।' 13 मित्तेण भणियं । तं एक्को पंडियओ मज्झे किं पक्खि-लक्ख-कोडीण । 15 गो-सय-मज्झे कुल्लो खजइ मसएहिँ जह एक्को ।।' तेण भणियं । 17 ‘किं सव्वस्स विवेओ धम्मे बुद्धी व होइ पक्खीण । रुक्ख-सयाण वि मज्झे विरलं को चंदणं होइ ।।' 19 त्ति भणंतो चलिओ सामण्ण-सव्व-पक्खि-लोगतेण । भणियं च तेण । 'भो भो हो पक्खिगणा वसिया एक्कम्मि रुक्ख-सिहरम्मि । 21 गयणम्मि समं भमिया सरिया-पुलिणेसु कीलियया ।। ___ता खमह किंचि भणियं अव्वो बालत्तणेण दुव्वयणं । 3) J मुद्धो वेआरिओ. 6) P अभव्वा. 8) J व्व for य. 9) P मरिउंकामो. 11) P सव्वो चिय, P व for वि. 14) P कोडी ।. 15) P खुज्जइ. 17) P सव्वविविओ. 18) P om. को. 19) J लोअंतेण P णोगतेण, P om. च तेण. 20) Jom. हो. 21) P समा for समं. 22) P खमसु.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy