Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 209
________________ २०६ (४१४) 1 मोण-जलेण णिसित्तो एस पमाओ तयं णिंदे ।।। अय-गोलओ व्व काओ जोग-फुलिंगेहिँ डहइ सव्व-जिए । 3 तुडेण सो ण गुत्तो संजम-मइएण तं णिंदे ।। इय एत्थ अईयारो पंचसु समिईसु तिसु व गुत्तीसु । 5 जो जो य महं जाओ तं णिंदे तं च गरिहामि ।। ___बारस-विधम्मि वि तवे सब्भिंतर-बाहिरे जिणक्खाए । 7 संते विरियम्मि मए णिगहियं जं तयं णिंदे ।।' एवं च चउक्खधं आराहणं आराहिऊण मणिरहकुमारो साधू अउव्वकरणेणं 9 खवग-सेढीए अणंत-वर-णाण-दसणं उप्पाडिऊण तक्काले कालस्स खवगताए अंतगड-केवली जाओ त्ति ।। 11 (४१४) एवं च वच्चमाणेसु दियहेसु कामगइंद-साधू वि णिय-आउक्खयं जाणिऊण कय-संलेहणाइ-कप्पो णिसण्णो संथारए । तत्थ भणिउमाढत्तो । 13 अवि य । णमिऊण तिलोय-गुरुं उसभं तेलोक्क-मंगलं पढम । 15 अवसेसे य जिणवरे करेमि सामाइयं एण्डिं ।। एस करेमि य भंते सामाइय तिविध जोग-करणेण । 17 रायद्दोस-विमुक्को दोण्ह वि मज्झम्मि वट्टामि ।। जं सुहम बायरं वा पाण-वह लोह-मोह-जुत्तस्स । 19 तिविधेण कयं तिविधं तिविधेण वि वोसिरे सव्वं ।। जं कह वि मुसं भणियं हास-भय-क्कोध-लोभ-मोहेहिं । 21 तं तिविध-काल-जुत्तं तिविधेण य वोसिरे तिविधं ।। थोवं बहुं व कत्थइ दव्वं पारक्कयं अदिण्णं तु । 1) P | नाणजण्णेण निसित्ति. 2) P अतमोलउच्चकाओ. 3) P कूडेण for तुंडेण. 4) JP अहीयारो, J समितीसु, J तीसु गुत्तीसु. 5) P जो कोइ महं. 6) P विहंमि, J य for वि, J जिणक्खाते. 7) P निग्गहियं. 8) P कुमारसाहू. 9) P खवसेढीए, J सेणीए अणंत, P उप्पडिऊण तक्कालो, P खयंताए. 10) P केवडी जाओ. 11) J वच्चमाणदियहेसु, P साहू वि. 12) P संलेहणो कप्पो J संलेहणाउकम्मो. 15) P om. य, J सामाइअं P सामाइयं. 16) P तिविहकमजोएणं ।. 18) P बातरं, P मोहजोत्तेणं । तिविहेण. 19) P तिविहं तिविहेण. 20) P भयकोहलोह. 21) P तिविह, P repeats काल, P तिविहेणं बोसिरे तिविहं. 22) P कत्थ विदटुं पारक्कयं च जं गहियं । जं तिविहंमि, J पारक्कगहिअयं अदिण्णं तु.

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246