Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(४१५)
२१३ 1 जं पि ण सरामि तम्हा मिच्छामि ह दुक्कडं तस्स ।।
सम्मत्त-संजमाई किरिया-कप्पं च बंभचेरं च ।। 3 आराहेमि सणाणं विवरीए वोसरामि त्ति ।। अहवा ।
जं जिणवरेहिँ भणियं मोक्ख-पहे किंचि-साहयं वयणं । 5 आराहेमि तयं चिय मिच्छा-वयणं परिहरामि ।।
णिगंथं पावयणं सच्चं तच्चं च सासयं कसिणं । 7 सारं गुरु-सुंदरयं कल्लाणं मंगलं सेयं ।।।
पावारि-सल्लगत्तण-संसुद्धं सिद्ध-सुद्ध-सद्धम्म । 9 दुक्खारि-सिद्धि-मग्गं अवितह-णिव्वाण-मग्गं च ।।
एत्थं च ठिया जीवा सिझंति वि कम्मुणा विमुच्चंति । ।। पालेमि इमं तम्हा फासेमि य सुद्ध-भावेण ।।
सम्मत्त-गुत्ति-जुत्तो विलुत्त-मिच्छत्त-अप्पमत्तो य । 13 पंच-समिईहिँ समिओ समणो हं संजओ एण्हिं ।।
कायव्वाइं जाई भणियाइँ जिणेहिं मोक्ख-मग्गम्मि । 15 जइ तह ताइँ ण तइया कया ताई पडिक्कमे तेण ।।
पडिसिद्धाइं जाइं जिणेहिँ एयम्मि मोक्ख-मग्गम्मि । 17 जइ मे ताइँ कयाइं पडिक्कमे ता इहं सव्वे ।।
दिटुंत-हेउ-जुत्तं तेहिँ विउत्तं च सद्दहेयव्वं । 19 जइ किंचि ण सद्दहियं ता मिच्छा दुक्कडं तत्थ ।।
जे जह भणिए अत्थे जिणिंदयंदेहिँ समिय-पावेहिं । 21 विवरीए जइ भणिए मिच्छामि ह दुक्कडं तस्स ।।
उस्सुत्तो उम्मग्गो ओकप्पो जो कओ य अइयारो ।
1) P जं न सुमरामि तम्हा. 2) P संजमादी. 3) P समाणं for सणाणं. 4) P साहियं. 5) P तहिं चिय. 6) J सासतं P सावियं for सासयं. 8) P सल्लंगतूण, J सुंसुद्धं. 9) P दुक्खाहिसुद्धिमग्गं, Jणेव्वाण. 10) J थिता for ठिया, Jom. वि, P विमुचंति । पालोमि. 12) J जुत्तिगुत्तो. 13) JP समितीहिं, .J मित्तो for समिओ. 14) P जिणेह. 15) P inter तइया & न (for ण), J ताहिं for ताइं (emended), P om. ताई. 16) J पडिरुद्धाइं. 17) P पडिमे ता, J अहं for इहं. 19) P तस्स for तत्थ. 20) J समित, P ते तहा भणसु for समियपावेहिं. 22) P उम्मग्गो अकप्पो.

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246