________________
(४१५)
२१३ 1 जं पि ण सरामि तम्हा मिच्छामि ह दुक्कडं तस्स ।।
सम्मत्त-संजमाई किरिया-कप्पं च बंभचेरं च ।। 3 आराहेमि सणाणं विवरीए वोसरामि त्ति ।। अहवा ।
जं जिणवरेहिँ भणियं मोक्ख-पहे किंचि-साहयं वयणं । 5 आराहेमि तयं चिय मिच्छा-वयणं परिहरामि ।।
णिगंथं पावयणं सच्चं तच्चं च सासयं कसिणं । 7 सारं गुरु-सुंदरयं कल्लाणं मंगलं सेयं ।।।
पावारि-सल्लगत्तण-संसुद्धं सिद्ध-सुद्ध-सद्धम्म । 9 दुक्खारि-सिद्धि-मग्गं अवितह-णिव्वाण-मग्गं च ।।
एत्थं च ठिया जीवा सिझंति वि कम्मुणा विमुच्चंति । ।। पालेमि इमं तम्हा फासेमि य सुद्ध-भावेण ।।
सम्मत्त-गुत्ति-जुत्तो विलुत्त-मिच्छत्त-अप्पमत्तो य । 13 पंच-समिईहिँ समिओ समणो हं संजओ एण्हिं ।।
कायव्वाइं जाई भणियाइँ जिणेहिं मोक्ख-मग्गम्मि । 15 जइ तह ताइँ ण तइया कया ताई पडिक्कमे तेण ।।
पडिसिद्धाइं जाइं जिणेहिँ एयम्मि मोक्ख-मग्गम्मि । 17 जइ मे ताइँ कयाइं पडिक्कमे ता इहं सव्वे ।।
दिटुंत-हेउ-जुत्तं तेहिँ विउत्तं च सद्दहेयव्वं । 19 जइ किंचि ण सद्दहियं ता मिच्छा दुक्कडं तत्थ ।।
जे जह भणिए अत्थे जिणिंदयंदेहिँ समिय-पावेहिं । 21 विवरीए जइ भणिए मिच्छामि ह दुक्कडं तस्स ।।
उस्सुत्तो उम्मग्गो ओकप्पो जो कओ य अइयारो ।
1) P जं न सुमरामि तम्हा. 2) P संजमादी. 3) P समाणं for सणाणं. 4) P साहियं. 5) P तहिं चिय. 6) J सासतं P सावियं for सासयं. 8) P सल्लंगतूण, J सुंसुद्धं. 9) P दुक्खाहिसुद्धिमग्गं, Jणेव्वाण. 10) J थिता for ठिया, Jom. वि, P विमुचंति । पालोमि. 12) J जुत्तिगुत्तो. 13) JP समितीहिं, .J मित्तो for समिओ. 14) P जिणेह. 15) P inter तइया & न (for ण), J ताहिं for ताइं (emended), P om. ताई. 16) J पडिरुद्धाइं. 17) P पडिमे ता, J अहं for इहं. 19) P तस्स for तत्थ. 20) J समित, P ते तहा भणसु for समियपावेहिं. 22) P उम्मग्गो अकप्पो.