SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (४१५) २१३ 1 जं पि ण सरामि तम्हा मिच्छामि ह दुक्कडं तस्स ।। सम्मत्त-संजमाई किरिया-कप्पं च बंभचेरं च ।। 3 आराहेमि सणाणं विवरीए वोसरामि त्ति ।। अहवा । जं जिणवरेहिँ भणियं मोक्ख-पहे किंचि-साहयं वयणं । 5 आराहेमि तयं चिय मिच्छा-वयणं परिहरामि ।। णिगंथं पावयणं सच्चं तच्चं च सासयं कसिणं । 7 सारं गुरु-सुंदरयं कल्लाणं मंगलं सेयं ।।। पावारि-सल्लगत्तण-संसुद्धं सिद्ध-सुद्ध-सद्धम्म । 9 दुक्खारि-सिद्धि-मग्गं अवितह-णिव्वाण-मग्गं च ।। एत्थं च ठिया जीवा सिझंति वि कम्मुणा विमुच्चंति । ।। पालेमि इमं तम्हा फासेमि य सुद्ध-भावेण ।। सम्मत्त-गुत्ति-जुत्तो विलुत्त-मिच्छत्त-अप्पमत्तो य । 13 पंच-समिईहिँ समिओ समणो हं संजओ एण्हिं ।। कायव्वाइं जाई भणियाइँ जिणेहिं मोक्ख-मग्गम्मि । 15 जइ तह ताइँ ण तइया कया ताई पडिक्कमे तेण ।। पडिसिद्धाइं जाइं जिणेहिँ एयम्मि मोक्ख-मग्गम्मि । 17 जइ मे ताइँ कयाइं पडिक्कमे ता इहं सव्वे ।। दिटुंत-हेउ-जुत्तं तेहिँ विउत्तं च सद्दहेयव्वं । 19 जइ किंचि ण सद्दहियं ता मिच्छा दुक्कडं तत्थ ।। जे जह भणिए अत्थे जिणिंदयंदेहिँ समिय-पावेहिं । 21 विवरीए जइ भणिए मिच्छामि ह दुक्कडं तस्स ।। उस्सुत्तो उम्मग्गो ओकप्पो जो कओ य अइयारो । 1) P जं न सुमरामि तम्हा. 2) P संजमादी. 3) P समाणं for सणाणं. 4) P साहियं. 5) P तहिं चिय. 6) J सासतं P सावियं for सासयं. 8) P सल्लंगतूण, J सुंसुद्धं. 9) P दुक्खाहिसुद्धिमग्गं, Jणेव्वाण. 10) J थिता for ठिया, Jom. वि, P विमुचंति । पालोमि. 12) J जुत्तिगुत्तो. 13) JP समितीहिं, .J मित्तो for समिओ. 14) P जिणेह. 15) P inter तइया & न (for ण), J ताहिं for ताइं (emended), P om. ताई. 16) J पडिरुद्धाइं. 17) P पडिमे ता, J अहं for इहं. 19) P तस्स for तत्थ. 20) J समित, P ते तहा भणसु for समियपावेहिं. 22) P उम्मग्गो अकप्पो.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy