________________
२१४
(४१६) 1 तं जिंदण-गरहाहिं सुज्झउ आलोयणेणं च ।।
आलोयणाए अरिहा जे दोसा ते इहं समालोए । 3 सुज्झंति पडिक्कमणे दोसाओं पडिक्कमे ताई ।।
उभएण वि अइयारा केइ विसुझंति ताइँ सोहेमि । 5 पारिट्ठावणिएणं अह सुद्धी तं चिय करेमि ।।
काउस्सग्गेण अहो अइयारा केइ जे विसुज्झति । 7 अहवा तवेण अण्णे करेमि अब्भुट्ठिओ तं पि ।।
छेदेण वि सुज्झंती मूलेण वि के वि ते पवण्णो हं । 9 अणवठ्ठावण-जोग्गे पडिवण्णो जे वि पारंची ।।
दस-विह-पायच्छित्ते जे जह जोग्गा कमेण ते सव्वे । 11 सुज्झंतु मज्झ संपइ भावेण पडिक्कमंतस्स ।।'
एवं च आलोइय-पडिक्कतो विसुज्झमाण-लेसो अउव्वकरणावण्णो खवग13 सेढीए समुप्पण्ण-णाण-दसणो वीरिय-अंतराय-आउक्खीणो अंतगडो वइरगुत्त
मुणिवरो त्ति । 15 (४१६) एवं च सयंभुदेव-महारिसी वि जाणिऊण णिय-आउय-परिमाणं ___ कय-दव्व-भावोभय-संलेहणो कय-कायव्व-वावारो य णिसण्णो संथारए, 17 भणिउं च समाढत्तो । अवि य ।
णमिऊण सव्व-सिद्धे णिद्भूय-रए पसंत-सव्व-भए । 19 वोच्छं मरण-विभत्तिं पंडिय-बालं समासेणं ।।। __णाऊण बाल-मरणं पंडिय-मरणेण णवरि मरियव्वं । 21 बालं संसार-फलं पंडिय-मरणं च णेव्वाणं ।। __को बालो किं मरणं बालो णामेण राग-दोसत्तो ।
1) P गरिहाहिं. 2) J ता for ते. 4) J अतिआरा के वि. 6) J वहो for अहो, J केवि जे. P गे for जे. 7) J अब्भुट्टिते, P तं मि ।।. 8) J छेतेण, J वि को वि तं. 9) P जोगे, P व for वि. 10) J जो for जे. 12) J लेस्सो , P करणवणो खयगसेढीए उप्पन्ननाण. 13) J बीरिअंतराय. 15) P om. च, P महरिसी, P आउयप्पमाणं. 16) P सलेहणा. 19) P मरणविहितं. 20) Jणवर for णवरि. 22) J रोसत्तो P दोसत्ते.