SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ (४१४) 1 मोण-जलेण णिसित्तो एस पमाओ तयं णिंदे ।।। अय-गोलओ व्व काओ जोग-फुलिंगेहिँ डहइ सव्व-जिए । 3 तुडेण सो ण गुत्तो संजम-मइएण तं णिंदे ।। इय एत्थ अईयारो पंचसु समिईसु तिसु व गुत्तीसु । 5 जो जो य महं जाओ तं णिंदे तं च गरिहामि ।। ___बारस-विधम्मि वि तवे सब्भिंतर-बाहिरे जिणक्खाए । 7 संते विरियम्मि मए णिगहियं जं तयं णिंदे ।।' एवं च चउक्खधं आराहणं आराहिऊण मणिरहकुमारो साधू अउव्वकरणेणं 9 खवग-सेढीए अणंत-वर-णाण-दसणं उप्पाडिऊण तक्काले कालस्स खवगताए अंतगड-केवली जाओ त्ति ।। 11 (४१४) एवं च वच्चमाणेसु दियहेसु कामगइंद-साधू वि णिय-आउक्खयं जाणिऊण कय-संलेहणाइ-कप्पो णिसण्णो संथारए । तत्थ भणिउमाढत्तो । 13 अवि य । णमिऊण तिलोय-गुरुं उसभं तेलोक्क-मंगलं पढम । 15 अवसेसे य जिणवरे करेमि सामाइयं एण्डिं ।। एस करेमि य भंते सामाइय तिविध जोग-करणेण । 17 रायद्दोस-विमुक्को दोण्ह वि मज्झम्मि वट्टामि ।। जं सुहम बायरं वा पाण-वह लोह-मोह-जुत्तस्स । 19 तिविधेण कयं तिविधं तिविधेण वि वोसिरे सव्वं ।। जं कह वि मुसं भणियं हास-भय-क्कोध-लोभ-मोहेहिं । 21 तं तिविध-काल-जुत्तं तिविधेण य वोसिरे तिविधं ।। थोवं बहुं व कत्थइ दव्वं पारक्कयं अदिण्णं तु । 1) P | नाणजण्णेण निसित्ति. 2) P अतमोलउच्चकाओ. 3) P कूडेण for तुंडेण. 4) JP अहीयारो, J समितीसु, J तीसु गुत्तीसु. 5) P जो कोइ महं. 6) P विहंमि, J य for वि, J जिणक्खाते. 7) P निग्गहियं. 8) P कुमारसाहू. 9) P खवसेढीए, J सेणीए अणंत, P उप्पडिऊण तक्कालो, P खयंताए. 10) P केवडी जाओ. 11) J वच्चमाणदियहेसु, P साहू वि. 12) P संलेहणो कप्पो J संलेहणाउकम्मो. 15) P om. य, J सामाइअं P सामाइयं. 16) P तिविहकमजोएणं ।. 18) P बातरं, P मोहजोत्तेणं । तिविहेण. 19) P तिविहं तिविहेण. 20) P भयकोहलोह. 21) P तिविह, P repeats काल, P तिविहेणं बोसिरे तिविहं. 22) P कत्थ विदटुं पारक्कयं च जं गहियं । जं तिविहंमि, J पारक्कगहिअयं अदिण्णं तु.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy