Book Title: Kuvalaymala Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
१९८
(४१०) 1 फुडक्खरालावत्तणं, अहो सत्तसारो, अहो ववसाओ, अहो पियं वत्तणं. अहो
णिझुरत्तणं, अहो णिण्णेहया, अहो गुरु-गउरवो, अहो दढ-धम्मया, अहो 3 वेरगं, अहो णरय-भीरुत्तणं अहो मरणाणुबंधो त्ति । सव्वहा ण सुट्ट जाणीयइ
किं पि इमं जं सो पक्खी कुटुंबं सव्वं परिच्चऊण अत्तणो हियं धम्म पडिवज्जइ 5 त्ति । अहवा पेच्छ, पक्खिणो वि धम्मपरा कुडुंब-णिण्णेहा धम्म-गय-चित्ता ।
अहं पुण कीस पर-संतियाइं रयणाई चोरिऊण इमं एरिसं दिट्ठ-सब्भावं विड7 कवड-कुडुबं जीवावेमि । ता संपयं इमं एत्थ करणीयं । जस्स सयासे इमिणा
धम्मो णिसुओ तं गंतूण पेच्छामि । पुच्छामि य जहा ‘भगवं, के ते वणम्मि 9 पक्खिणो, किं वा तेहिं मंतियं, किं कारणं' ति । इमं च सोऊण पच्छा जं
करियव्वं तं काहामि जं इमिणा पक्खिणा कयं' ति चिंतिऊण अवइण्णो वड11 पायवाओ, गंतु पयत्तो हत्थिणपुराभिमुहं जाव 'भो भो गोदम, एस मम
समवसरणे पविट्ठो, पुच्छिओ य अहं इमिणा ‘को सो वणम्मि पक्खी' । 13 साहिओ मए जहा 'दिव्वो' त्ति ।' इमं च सोऊण उप्पण्ण-वेरग्गो णिविण्ण
काम-भोगो उप्पण्ण-कुडुंब-णीसार-बुद्धी संजाय-विवेगो उइण्ण15 चारित्तावरणीय-खओवसमत्तणेण चारित्त-वेदणीय-सुह-कम्मो त्ति ताणं
समप्पिऊण रयणाई आउच्छिऊण पक्खिणोवएस-सरिसुत्तर-पडिउत्तरालावेहिं 17 ममं चेय सयासं एहिइ त्ति ।
(४१०) इमं च एत्तियं जाव भगवं वीरणाहो साहइ गोयमाईणं ताव संपत्तो 19 सयंभुदेवो त्ति, पयाहिणं च काऊण पायवडणुट्ठिओ भणिउं समाढत्तो ।
अवि य । 21 'जय संसार-महोयहि-जर-मरणावत्त-भंगुर-तरंगे ।
जय जीव-जाणवत्तो सिद्धि-पुरी-सामिओ तं सि ।।
1) J लावित्तणं, P पिअं वयत्तणं, P om. अहो णिटुरत्तणं. 2) P गुरुगुरवो । अह दढ. 3) J भीरुत्तणं । मरणाणुबंधि त्ति, J जाणीयति P जाणीयं. 4) P कुटुंब, P inter कुडुंब & सव्वं. 5) P अहवा पच्छ, P कुटुंब. 7) P कुटुंब, P om. इमं. 8) Jom. य. 9) P om. जं करियव्वं. 11) J हत्थिणाउराभिमुहं, P गोयमा, P om. ममं. 12) P अहो for अहं. 13) P च सोऊप्पन्न, P निच्छिन्नकामभोगा. 14) P कुटुंबनीरसा बुद्धी, J विवेओ, P उदिओय for उइण्ण. 15) P वेयणीय. 16) P सरिसमुत्तर. 17) P चेय सयासं एहिय त्ति.

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246