________________
१९८
(४१०) 1 फुडक्खरालावत्तणं, अहो सत्तसारो, अहो ववसाओ, अहो पियं वत्तणं. अहो
णिझुरत्तणं, अहो णिण्णेहया, अहो गुरु-गउरवो, अहो दढ-धम्मया, अहो 3 वेरगं, अहो णरय-भीरुत्तणं अहो मरणाणुबंधो त्ति । सव्वहा ण सुट्ट जाणीयइ
किं पि इमं जं सो पक्खी कुटुंबं सव्वं परिच्चऊण अत्तणो हियं धम्म पडिवज्जइ 5 त्ति । अहवा पेच्छ, पक्खिणो वि धम्मपरा कुडुंब-णिण्णेहा धम्म-गय-चित्ता ।
अहं पुण कीस पर-संतियाइं रयणाई चोरिऊण इमं एरिसं दिट्ठ-सब्भावं विड7 कवड-कुडुबं जीवावेमि । ता संपयं इमं एत्थ करणीयं । जस्स सयासे इमिणा
धम्मो णिसुओ तं गंतूण पेच्छामि । पुच्छामि य जहा ‘भगवं, के ते वणम्मि 9 पक्खिणो, किं वा तेहिं मंतियं, किं कारणं' ति । इमं च सोऊण पच्छा जं
करियव्वं तं काहामि जं इमिणा पक्खिणा कयं' ति चिंतिऊण अवइण्णो वड11 पायवाओ, गंतु पयत्तो हत्थिणपुराभिमुहं जाव 'भो भो गोदम, एस मम
समवसरणे पविट्ठो, पुच्छिओ य अहं इमिणा ‘को सो वणम्मि पक्खी' । 13 साहिओ मए जहा 'दिव्वो' त्ति ।' इमं च सोऊण उप्पण्ण-वेरग्गो णिविण्ण
काम-भोगो उप्पण्ण-कुडुंब-णीसार-बुद्धी संजाय-विवेगो उइण्ण15 चारित्तावरणीय-खओवसमत्तणेण चारित्त-वेदणीय-सुह-कम्मो त्ति ताणं
समप्पिऊण रयणाई आउच्छिऊण पक्खिणोवएस-सरिसुत्तर-पडिउत्तरालावेहिं 17 ममं चेय सयासं एहिइ त्ति ।
(४१०) इमं च एत्तियं जाव भगवं वीरणाहो साहइ गोयमाईणं ताव संपत्तो 19 सयंभुदेवो त्ति, पयाहिणं च काऊण पायवडणुट्ठिओ भणिउं समाढत्तो ।
अवि य । 21 'जय संसार-महोयहि-जर-मरणावत्त-भंगुर-तरंगे ।
जय जीव-जाणवत्तो सिद्धि-पुरी-सामिओ तं सि ।।
1) J लावित्तणं, P पिअं वयत्तणं, P om. अहो णिटुरत्तणं. 2) P गुरुगुरवो । अह दढ. 3) J भीरुत्तणं । मरणाणुबंधि त्ति, J जाणीयति P जाणीयं. 4) P कुटुंब, P inter कुडुंब & सव्वं. 5) P अहवा पच्छ, P कुटुंब. 7) P कुटुंब, P om. इमं. 8) Jom. य. 9) P om. जं करियव्वं. 11) J हत्थिणाउराभिमुहं, P गोयमा, P om. ममं. 12) P अहो for अहं. 13) P च सोऊप्पन्न, P निच्छिन्नकामभोगा. 14) P कुटुंबनीरसा बुद्धी, J विवेओ, P उदिओय for उइण्ण. 15) P वेयणीय. 16) P सरिसमुत्तर. 17) P चेय सयासं एहिय त्ति.