________________
(४११)
१९९ 1 भगवं पडिबुद्धो हं वणम्मि सोऊण पक्खिणो वयणं ।
ता देसु णियय-दिक्खं कुणसु पसायं सुदीणस्स ।।' 3 इमं च वयणं सोऊण दिक्खिओ जहा-विहिणा भगवया गोदम-गणहारिणा ___ चंडसोम-जीवो सयंभुदेवो त्ति ।। 5 (४११) एवं च भगवं भव्व-कुमुयागर-सहस्स-संबोहओ विहरमाणो मगहा ___णाम देसो, तत्थ य रयगिह णाम णयर, तत्थ संपत्तो, देव-दाणव-गणेहिं विरइयं 7 समवसरणं । तत्थ य सिरिसेणिओ णाम राया । सो य तं भगवंत सोऊण
समागयं जिणचंद हरिस-वस-वियसमाण-मुह-पंकओ सयल-जण-हलबोल9 वट्टमाण-कलयलो गतुं पयत्तो । भगवंतं वंदिऊण संपत्तो, समवसरणं पविठ्ठो ।
ति-पयाहिणीकओ भगवं जिणयंदो, पायवडणुट्ठिएण य भणियं तेण । 11 अवि य ।
'जय दुज्जय-मोह-महा-गइंद-णिद्दारणम्मि पंचमुहा । 13 जय विसम-कम्म-काणण-दहणेक्क-पयाव-जलण-समा ।।
जय कोवाणल-पसरिय-विवेय-जल-जलहरिंद-सारिच्छा । 15 जय माणुद्धर-पव्वय-मुसुमूरण-पच्चला कुलिसा ।।
__ जय माया-रुसिय-महाभुयंगि तं णाग-मणि-सारिच्छा । 17 जय लोह-महारक्खस-णिण्णासण-सिद्ध-मंत-समा ।।
जय अरई-रइ-णासण जय-णिज्जिय हास-वज्जिय जयाहि । 19 जयहि जुगुच्छा-मुक्का असोय जय जयसु तं देव ।।
जयहि ण-पुरिस ण-महिला णोभय जय वेय-वज्जिय जयाहि । 21 सम्मत्त-मिच्छ-रहिया पंच-विहण्णाण-भय-मुक्का ।।
अज्जेव अहं जाओ अज्ज य पेच्छामि अज्ज णिसुणेमि ।
2) P दिखं. 3) J भगवओ, P गोयम. 6) Jom. य. 7) P समवसवरणं, J om. तं, P भगवं. 8) J जिणयंद, P सयलसजलहरबोलबट्टमाण. 9) P पविठ्ठा. 10) P जिणचंयंदो, P om. य. 12) P विद्धारणंमि. 13) P विसय for विसम. 14) P विवियजलहरिद, J सारिच्छ. 15) P जह माणुमहपव्वय, P मुसुमूरणलिसा ।।, J कुलिस. 17) P मोह for लोह, P विण्णासण. 18) J अरतिरतीणासण, P रयणासण जयनिक्खिय, P जहाहि ।. 19) P जुगुंछा, P देवा. 20) J वेत. 21) P तित्थय for मिच्छ, J विवण्णाण. 22) J अज्जेय.