________________
२००
1
15
मगहा-रज्जम्मि ठिओ दठ्ठे तुह वीर मुदं ।। तं णाहो तं सरणं तं माया बंधवो तुमं ताओ ।
3 सासय- सुहस्स मुणिवर जेण तए देसिओ मग्गो । '
त्ति भणंतो णिवडिओ चलणेसु, णिसण्णो य णिययासणट्ठाणेसु । साहियं च 5 भगवया अंगोवंग - पविट्ठ सुत्त - णाणं मइ णाणं च, परूवियं भव-पच्चयं कम्मक्खओवसमयं च णाणा-संठाणं ओहि - णाणं, सिट्टं तु उज्जुय-विउल-मइ7 भेयं मणुय - लोयब्भंतरं मणपज्जव - णाणं, वज्जरियं च सयल - लोयब्भंतरपयत्थ-सत्थ-जहावट्ठिय-सहाव - पयासयं केवल-दंसणं केवल-णाणं च त्ति । 9 (४१२) एत्थंतरम्मि आबद्ध -करयलंजलिउडेण पुच्छियं महारायाहिराइणा सिरिसेणिएण ‘भगवं, केण उण णाणेण एए णेमित्तिणो सुहासुहं तीयाणागय11 पच्चुप्पण्णं वियाणंता दीसंति, केण वा पयारेणं' ति । भगवया भणियं । अवि य ।
13 'देवाणुपिया एयं सुय - णाणं जेण जाणए लोओ । - सुत्त - णिबद्धं केवलिणा केवली - सुत्तं ।।
केवलि - २
19
(४१२)
जइ जाणिऊण इच्छसि सुसु णरणाह थोव - वित्थरियं । अप्पक्खरं महत्थं जह भणियं केवलि-रिसीहिं ||
17 होंति इमे अ-इ-क-च-ट-त-प-य-सक्खरा वि य सोहणा वण्णा । आ-ई-ख-छ-ठ-थ-फ-र-सा असोहणा ते पुणो भणिया || ए-ऊ-ग-ज-ड-द-ब-ल-सा सुहया अह होंति सव्व - कज्जेसु । ए-ओ-घ-झ-ढ-ध-भ-व- हा ण सोहणा सव्व - कज्जेसु ।। हो होंति ओं-ओ-ण-न- मा मीस - सहावा हवंति कज्जेसु । संपइ फलं पि वोच्छं एयाणं सव्व-वण्णाणं ।।
21
1) J दिट्टं for दट्टु. 5) P पविट्ठो सुयनाणं, P भव्व for भव. (6) Jखयोवसमय, P सिद्धं उज्जय, JP मति. 7 ) J भेदं, Pom. च. 8) J जहावट्टिय, P दंसण. 9) P रायाहिराएण. 10) J om. सिरिसेणिएण, P एते निमित्तिणो, J तीताणागत. 13 ) P देवाणुप्पिया, J एदं. 15) P वोघ for थोव. 16) P केवल, J इसीहि. 17) Pom. इमे, J अ- ए -, Pom. इ, P शक्खरा, J चेअ for विय. 18) J ए for ई, P ढतप for ठथ, P फरया. 19) J ओ for ऊ. 20) JP अ for ओ. 21 ) P ओअङञणनमा: अं अः मीस, J adds जदा before ओण. 22 ) P ति for पि, P वणाणं ।।.