Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 414
________________ कुट्टनीमतम् । ३५१ अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् । वासवदत्तामहिते नृत्यन्त्यो प्रविशतश्चेटयौ ॥ ८९६ ॥ दर्शितसरोजवर्तनमात्राभिनये शरेऽभिनेतव्ये । विदधाने वीरदशावायुधमात्रं समाश्रित्य ॥ ८९७॥ इत्याधुक्ते: महोत्सवेषु तदप्रतिषिद्धं अनुमतं वा द्रष्टव्यम् । यद्वा पणरहिताया: केवलायाः पाशक्रीडायाः अबाधितत्वात् तादृशी प्रकृते ग्राह्या ॥८९५॥ अथ युग्मेन वासवदत्ताप्रेषितचेट्योः रंगप्रवेशं वर्णयति अथेत्यादिना । अथ अनंतरं, सहचरनिर्दिष्टे सहचरः वयस्यः विदूषकः, तेन निर्दिष्टे दर्शिते सूचिते, वासवदत्तया उदयनमहिष्या प्रहिते प्रेषिते, चेट्यौ चेटति परप्रेष्यत्वं करोति सा चेटी दासी ते मदनिकाचूतलतिकानाम्न्यौ नृत्यं कुर्वत्यौ प्रविशतः, रंगं इति शेषः । नृत्यक्रियां विशिनष्टि मदेति । मदेन मधुपानमदतुल्येन यौवनजेन अवलेपेन स्खलंतौ इतस्तत: पतंतौ चरणौ तेन ] विघटितः विसंष्ठुल: [व्याकुलः, अभिनय: अग्रिमार्यायां वर्ण्यमानः, यथा स्यात्तथा ॥ प्रकृते रत्नावल्यां विदूषकोक्तिः-" भो वयस्य, प्रेक्षस्वप्रेक्षस्व । एषा खलु मदनिका मदवशविसंष्ठुलं वसंताभिनयं नृत्यंती चूतलतिकया सहेत एवागच्छतीत्यवलोकयतु प्रियवयस्यः ।" इति ॥८९६॥ नृत्यंत्यौ ते वर्णयति दर्शितेति । हस्ताभ्यां दर्शितः सरोजस्य कमलस्य वर्तनस्य भ्रमणस्य अभिनयः याभ्यां ते, अनेन कमलवर्तनाख्यं बाहुकरणं उक्तं, तत्स्वरूपमाह कोहल:-" पद्मकोशाभिधौ हस्तौ व्यावृत्तादिक्रियान्वितौ । आश्लिष्टौ च करौ क्षेत्रे व्यावृत्तपरिवर्तितौ । मिथः पराङ्मुखौ सन्तौ सैषा कमलवर्तना ॥” इति । तथा तदनंतरं शरे बाणे अभिनेतव्ये सति, तथा च वसंतौचित्येन पुष्पबाणानां अभिनये प्रस्तुते, आदौ पुष्पबाणस्य प्रथमं बाणं अरविंदं अभिनीय कर्तव्यतया बाणस्य अभिनये प्राप्ते सति इति भावः, स च कपित्थाख्येन हस्तेन, तदुक्तं संगीतरत्नाकरे"अंगुष्ठाग्रेण लग्नाग्रा तर्जनी शिखरस्य चेत् । कपित्थः स्यात् तदा,... । चक्रचापगदादेश्च शराकर्षादिकर्मणि । अन्योन्यकार्यविषयौ कपित्थशिखरौ कचित् ॥” (७॥ १३४-५) इति, आयुधमात्रं आश्रित्य-न केवलं शरस्य एव अपि तु शक्तितोमरचक्रचापगदादीनां अन्येषां यावतां आयुधानां अभिनयं प्रस्तुत्य, अर्थात् मुष्टिशिखरखटकामुखाख्यान् विविधान् हस्तान् निवर्तन्त्यौ, वीरदृशौ वीररसप्रकाशके नयने ८९६ [ का. पूर्वार्ध अशुद्धम् ] । विविशतुश्चेट्यौ (प. स्तं) ८९७ वर्तनगात्रा (का) वर्तनसाम्याभिनयं (गो)। शिरे (प)। दर्शितशरोज नेतन्या । दृशा चायुघ. (स्तं) [का. पूर्वार्धोत्तरदलं दुष्टम् ] । निदधाने वीरदशा"त्रां (का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606