Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram
View full book text
________________
૪૮૮
आर्यानुक्रमणी।
पृष्ठम्
प्रतीकम् श्लो. पृष्ठम् . प्रतीकम् श्लो. यो जग्राह हिमांशोः २०६ ४८ ललितवपुर्निर्दोषा २६४ ५९ यो मदनः प्रमदानां, २०८ ४९ ललिताङ्गहारम्भित० ५७७ १७२ योऽयं गृहीतबृसिकः ७४८ लाघवतो यन्महत: ४६३ १२२ योऽयं प्रेमलवांशः १७२ ३९ लाभः स एव परमः ५४९ १६३ यो विनयस्य निवासो, २०७ ४९ लोकेन हास्यमानां ६०२ १८, यौवनकल्पतरोस्ते
लोलायमानवेणी० ४६९ १२५ यौवनचापलमेत० ४६१ १२१ वंशेऽकुटिलगतीनां ४१३ १०६ यौवनसौन्दर्यमदं २३ ८ वक्ष्यामि सापराधं १०१९ ४२२ रङ्गगताऽपि क्षुद्रा ७९७ २८४ । वचनप्रपञ्चसारं ५९६ १८२ रणदिन्दिन्दिरवृन्दे ६६८ २२२ वचनान्तरोपघात. ६२० १९२ रणवीरवंशभूषण ७६३ २६६ वचसि गते गद्गदता० २९१ ६६ रणशिरसि हते वजे ५५९ १६७ वञ्चकवृत्ता वेश्या ४८५ १३४ रतिरसरभसास्फालन १२७ २९ वञ्चयति जनं योऽसौ ७४६ २५९ रतिसङ्गरनिहितमता. १५२ ३४ | वटशाखालम्बिभुजां ४६८ १२५ रमणहृदयानुवर्तन० ४९९ १४२ वत्सपतिमालिखन्ती ८०८ २९२ रमणीय चाटुवचन० ७८७ २७८ । वत्सेशभूमिकाऽस्या . ८०२ २८६ रम्य कुसुमस्तबकं ६७६ २२७ । वपुरिदमनुपममीग् ८१५ २९८ रशनागुणेन विगलित० २९६ ६८ वयमपि देवनिकेतन० ८०० २८५ रसनेन्द्रियैकशेषः ६८४ २३१ वर्णविशेषापेक्षा ३१० ७२ रागोऽधरे न चेतसि, ३०८ ७२ ! वर्ण्यः सव्रत एक. ४८६ १३५ रुच्यः कान्तो हृद्यः १०१६ ४२० ! वर्षशतस्य हि सारः ६८० २२९ सन्धानामिव हृदयं ४७० १२५ वलितप्लुतचित्रगति० ५०० १४३ रूपं यौवनचित्रित. ९७० ३९१ वसुनन्दचित्रदण्डक . ७६ १८ रोमोद्गमसन्नहनं २८९ ६६ : वहति जवेन तुरङ्गे ९५२ ३८१ लनोऽसि यत्र गात्रे ८६९ ३३३ वहति स्म यं नितम्बं ९०३ ३९५ लघुहृदयतया तस्मा० ७०४ २४२ / वहतु नितम्बः स्थूलो ९८७ ४०२ लब्ध्वा वचसोऽवसरं ४२८ ११० वाजीकरणकमति० ५४२ १६० ललनास्तदतुल्यतया ९८२ ४०० वात्स्यायनसदनोदय १२३ २८ ललितमनाथीभूतं, ४७९ १३१ । वात्स्यायनमयमबुधं ७७ १८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606