Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 600
________________ (च) - कुट्टनीमतटीकायामुल्लिखितानां ग्रन्थानां तथा ग्रन्थकाराणां च नाम्नां वर्णानुक्रमणी । ग्रन्थनामानि । अजय: (कोश:) अनङ्गरङ्गः अभिधानचिन्तामणिटीका अमर: (कोश:) अमरटीका (सर्वानन्दकृता) अमरव्याख्या सुधा अमरुकशतकम् अमरुशतकटीकारसिक संजीविनी अलङ्कार सर्वस्वम् अष्टाध्यायीसूत्रपाठः आत्मपुराणम् आत्रेयसंहिता आदिपुराणम् आनन्दवृन्दावनचम्पूः आर्यासप्तशती उज्ज्वलनीलमणिः उत्तररामचरितम् उन्मत्तराघवम् उष्मविवेक : (कोश:) एकावली कठोपनिषत् कथासरित्सागरः कर्णभूषणम् (गङ्गानन्दकृतम्) कर्णसुन्दरीनाटिका कर्पूरमञ्जरीट्टकम् कलाविलासः Shree Sudharmaswami Gyanbhandar-Umara, Surat कविकल्पद्रुमः ( धातुकोश: ) कादम्बरी कामन्दकीय नीतिसार: कामप्रदीपः कामशास्त्रम् कामसमूहः कामसूत्रम् कालिकापुराणम् काव्यदर्पण: काव्यप्रकाशः काव्यप्रकाशटीका सुधासागर: काव्यप्रकाशबालबोधिनीटीका काव्यमीमांसा काव्यादर्शः काव्यानुशासनम् काव्यानुशासनवृत्तिः काव्यालङ्कारीका काव्यलङ्कारसूत्रम् काशीखण्डम् किरातटीका किरातार्जुनीयम् कुमारसंभवम् कुवलयानन्दः केशवः (कोशः) कौतुक सर्वस्वप्रहसनम् कौमुदीमित्रानन्दनाटकम् www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606