Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram
View full book text
________________
शोधपत्रम् ।
नयस्वभावं डोम्बिकादिभेदेन अनेकविधम् । तत्रैको भेद: शिंगटक:, यत्र प्रयोगे मसृणेऽपि बहुत्वेन उद्धतं प्रविशति । स च गीयमानरूपकाभिनयप्रधानः ॥ ]
आ. १०२–पृ. २४ - टी. पं. ५ शशधर मणिः । इत्यस्य स्थाने - शशधरकान्तं चन्द्रवत् शीतदायित्वेन दाहशामकत्वेन वा रमणीयं अभिलषणीयं इत्यर्थः । शशधरकान्तो इति पाठो भवेत्तदा चन्द्रमणिरित्यर्थः ।
४६०
•
9
आ. १४९–१० ३३–टी. पं. १६ इति ॥ इत्यनंतरम् - यद्वा कश्मीरेषु भाषायां 'डुपू' इति ख्यातं धूपनिर्मितौ उपयुक्तं प्रधानद्रव्यं तेन निर्मिता वर्तिः धूपतः ॥ १४९ आर्यामारभ्य १६२ आर्यापर्यन्तं प्रघट्टकमवलंब्य बौद्धपण्डितेन पद्मश्रिया स्वकीये नागर सर्वस्वाख्ये कामशास्त्रे वामाचरितप्रकाशो नाम सप्तत्रिंश, परिच्छेदो प्रथितः, यथोक्तं तत्र तेन - " तत्कुट्टनीमतमुदीक्ष्य वरांगनानां कान्ते विधेयमबलाचरितं प्रदिटम् ।” ( ३७ । १६ ) इति ॥
आ. १८० - पृ. ४१ - टी. पं. ११ विशेष:, इत्यन्तरम् - [ भूमेरषस्तात् सप्त भूविवरा: अतलादयः, तत्र आद्यं अतलं नाम इदं, तथा च श्रीमद्भागवते - " अथातले मयपुत्रोऽसुरो बलो निवसति । "यस्य च मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति । या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलो कनानुरागंस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति ॥” ( ५ | २४ । १६ ) इति ॥
" पृ॰ ४२–टी. पं. १ उन्नेयः । इत्यनन्तरम् - तथैव दशकुमारचरित द्वितीयो - च्छासारंभे- -" देव, त्वयि तदाऽवतीर्णे द्विजोपकारायासुर विवरं " इत्यत्र ॥
आ. २६१ - पृ. ५९ - टी. पं. ११ - २६० ॥ इत्यनन्तरम् - आलोकयामास सहसा दृष्टवान्,“ सहसा दर्शनं यत्तु तदालोकितमुच्यते । " इति भरतवचनात् ॥ आ. ३०७-पृ. ७१–टी. पं. १९ शमनार्थ, इत्यनन्तरम् - यद्वा, मांसरस: मांसेन निर्मितः सूपः, तस्य ग्रहणं च मैथुनान्ते हितमिति, यथोक्तं - " स्नानं सशर्करं क्षीरं भैक्ष्यमैक्षव संस्कृतम् । वातो मांसरस : स्वप्नो व्यवायान्ते हिता अमी ॥” इति । ( ऐक्षवं मैक्ष्यं मिष्टमित्यर्थः, 'मिठाइ ' इति भाषायां प्रसिद्धम् । व्यवाय: सुरतम् । )
ओ. ३२० - पृ. ७६ - टी. पं. २५ शिवरामः ॥ इत्यनन्तरम् - तथा च वासवदत्तागद्यच्छायाभूतं शब्दार्णवस्य कवीन्द्रवचनसमुच्चये समुद्धृतं प्राचीनं पद्यम्“ असावहं लोहमयी, स यस्याः क्रूरः सखि प्रस्तर [ एव ] कान्त: । आकर्षकद्रावकचुम्बकेषु नैकोऽप्यसौ, भ्रामक इत्यवेहि ॥ " इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606