Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 522
________________ शोधपत्रम् (मूले-) पृष्ठम् आर्याङ्कः शुद्धपाठः पृष्ठम् आर्याङ्कः शुद्धपाठः ८ २२ पू. मधिरूढा १९ ८२ उ. शिङ्गटके का ९ ३० प्र. प्रसक्तदृशम् ९५ ३८३ पू. अविधेयम० १० ३५ उ. संपद्यदुपेतः । १४५ ५०४ उ. रागादयोऽपि तासां ४१ उ. प्रसारकेणापि (? प्र- १७७ ५८५ पू. सुन्दर सारणेनापि) | २१८ ६५९ उ. पूत्कृतमिदमुद्भुजया ५७ पू. हेपयति २४१७०१ उ. विन्दन्तिं तत्र ८१ पू. रामणिक्य (? रम- | ३९४९७४ पू. समुच्छ्रायं णीय) ४१४१००५पू. दाहदग्धोऽपि । (टीकायाम्-) आर्या ७-पृष्ठं ३-टीकापंक्ति १२-बिभर्ति ।-इत्यन्तरम्-स्थलकमलानि अन्तः श्वेतानि बहिः रक्तवर्णानि भवन्ति, कानिचिच्च अन्त: रक्तानि बहिः पीतवर्णानि । तानि च उत्तरदेशे भाषायां थल । इति, पारसीकभाषायां च ‘लालबेगाना ' इति प्रसिद्धानि लवपुर( ' लाहोर । )प्रदेशे बहूनि भवन्ति ॥ आ. -पृ. ४-टी. पं. ६-मत्तवारणाः । इत्यनन्तरम्—मत्तवारणी इत्यपि शब्दः । “ बालापं मत्तवारणम् । सैव मत्तवारणी इति केचित् । ' गजदन्तः कृता शाला विज्ञेया मत्तवारणी ।' इत्यन्ये । वातायनानामग्रे उपवेशनार्थ दारुभिः पाषाणैर्वा निर्मितं स्थलमित्यपरे । " इति विद्धशालभंजिकाटीकायां (२) नारायणः ॥ आ. ८२-पृ. १९-टी. पं. १९ कल्पना ॥ इत्यनन्तरम्- [अत्र 'शिङ्गटके' इति पाठः शुद्धो भवेत् । 'विटखटके' इति पाठस्तु कैश्चित्पंडितमन्यैरर्थोपलब्ध्यै कल्पितो भाति । तथाहि शिङ्गटकस्तु गेयकाव्येषु एकतम: मसृणोद्धतप्रयोग उद्धतत्वप्रधान:, शिंग इति शिंगक इति शिंमट इति शिङ्गटक इति च व्यवहृतः । (अस्मादेव शब्दात् महाराष्ट्रभाषायां 'शिंगा' इति होलिकोत्सवस्य नाम जातम् ।) तल्लक्षणं तु-" सख्याः समक्षं पत्युर्यदुद्धतं वृत्तमुच्यते । मसृणं च क्वचिद्भूर्तचरितं शिंगट ('क' )स्तु सः ।" इति हैमे काव्यानुशासनेऽन्यत उदाहृतम् ॥ तथा च दृश्यं काव्यं द्विविधं पाठ्यं गेयं च । तत्र गेये व्युत्पत्त्यभिसंधानं नास्ति, पाठ्ये तु तदेव प्रधानमिति भेदः । तत्र पाठ्यं नाटकादिभेदेन बहुविधं, गेयमपि रूपकं पदार्थाभि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606