Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram
View full book text
________________
शोधपत्रम् ।
आ. ३८७ पृ. ९७ टी. पं. २० सूचितम् । इत्यनन्तरम् - अनया क्षीरनीराख्यमालिंगनमपि कटाक्षितं, तल्लक्षणं च - " अंकेऽथ तल्पे पतिसंमुखस्था कान्ता समालिंगति यत्र गाढम् । मिथः प्रवेशं कुरुतो निजांगै: स्यात् क्षीरनीरं परिरंभणं तत् ॥ १ इति अनंगरंगे (९।९ ) ॥
૪૬૨
आ. ४७३ पृ. १२३ टी. पं. १ स्वतंत्र इत्यनन्तरम् - प्रिय, जीवितस्य आधारभूत वा, आधारप्रिययोर्नाथः | " इति रभसः ।
66
आ. ४७७ पृ. १२७ टी. पं. १७ क्रियते ॥ इत्यनन्तरम् - यद्वा इदानीं अशरणा गुणाः किं कुर्युरिति प्रलापः । समुदितानां तिष्ठतु, एकैकस्यापि गुणस्येदृश आश्रयो न लभ्यते " इति ( नागानन्दविमर्शिन्युक्तदिशा ) भावः ।
आ. ४७९ पृ. १३१ टी. पं. २२ अस्वामिकं इत्यनन्तरम् - अनाधारं वा । आ. ४८२ पृ. १३३ टी. पं. २ बहुवचनं, इत्यनन्तरम् - यद्वा वयमिति निर्वेदात् बहुवचनं, यथा "वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती || ” ( शाकुं० १।१९ ) इत्यत्र ।
८८
आ. ४८९ पृ. १३७ टी. पं. १७ भविष्यत् । इत्यनन्तरम् - मामा इत्यनौचित्यात् वीप्सया अत्यन्तनिषेधः ।
आ. ५६३ पृ. १६८ टी. पं. १-४ “ आलय: स्वर्गः" 'मुक्त्वा ' इत्यस्य स्थाने–आलय: मन्दिरं, त्रिदशालयः देवतामन्दिरं, तत्र जीविकां देवदासीत्वेन ं देवतायाः पुरः गीतनृत्यादिकर्मणा प्राप्तां वृति जीवनसाधनभूतां क्रमोपगतां कुलपरंपरया प्राप्तां, मुक्त्वा
आ. ५७८ पृ. १७३ टी. पं. १५ शेषः; इत्यनन्तरं — यद्वा सुरताय 'उद्योगः चुंबना लिंगनादिरूपः : उपक्रमः, तस्य अभाव : अकरणं वा सुखानुद्योगविधिः, तस्मिन् सति, कामदेवस्य, दोहददानं दोहदमत्र दिव्यदोहदं, तस्य दानं, " यद्दीयते तु देवे - भ्यो मनोराज्यस्य सिद्धये । उपयाचितकं तत्तु ( 'दिव्य' ) दोहदं संप्रचक्षते ॥” (२१) इति हारावल्यामुक्तेः, कामदेवाय उपयाचितकं दत्तं न भवतीत्यर्थः ॥
?
आ. ५८७ पृ. १७८ टी. पं. १२ सूचितं, इत्यनन्तरम् - यद्वा प्रग्रीवकं वातायनं, तत्समीपे स्थितं शयनं शय्या प्रग्रीवकशयनं तथा च विद्धशालभंजिकायां ( ३ ) " सन्निहित: अन्तःपुरद्वारप्रग्रीवे " इति, तथा " एतत्प्रग्रीवं, तदुपविशतु प्रियवयस्यः । " इति प्रग्रीवशब्दप्रयोगौ, तत्र टीकायां - " प्रग्रीवं वातायनं इति क्षीरस्वामी ( ३।५।३५ ), उपान्तप्रदेश इत्यपि केचित् । " इति नारायण: । " प्रग्रीवं मुखशालेति चाणक्यटीकाकृत्, मत्तवारणाख्यं दारु इत्यरुणदत्तः, गृहादौ वीथ्याद्याकप्रग्रीवमिति अन्यः । " इति अमर - टीका सर्वस्वे ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606