Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 548
________________ आर्यानुक्रमणी। ४८५ प्रतीकम् लो. ___ पृष्ठम् | प्रतीकम् पृष्ठम् पितृतर्पणप्रसङ्गे १९८ ४७ | प्रविभक्तैर्भावरसै ८६ २१ पिष्टातकपिञ्जरितं ८९० ३४७ । प्रविलम्बिकुसुमदाम ६४ १५ पीडितमधु मधुजालं ६४५ २०७ प्रशिथिलभुजलतिकाया० २९५ पुत्राभावः श्रेयाः ४३१ १११ | प्राक्तनकर्मविपाक: ४४० ११४ पुनरन्तर्जलमनो ६८६ २३२ | प्रादुर्भूतरिरंसं ७३३ २५४ पुनरपि पठ तयुगलं ७८९ २७९ | प्रायेण भट्टतनयो ८८ २१ पुरुषाक्रान्ताः सततं ३२१ । ७७ | प्रायेण यन्निदानं १०३३ ४३० पुरुषान्तरगुणकीर्तन० ६३३ २०२ प्रारब्धे सुरतविधी १५३ पुरुषान्तरसंघर्षा ५३४ १५८ प्रारम्भ एव ताव. ३८१ ९५ पुंस्त्वाख्यापनकामो ५४१ १६० | प्रासादमारुहन्तं ८८६ ३४४ पूजयसि येन गुरुजन० ७८५ २७७ | प्रियदर्शन किं बहुभिः ३७१ ९० पूर्व दत्तस्योपरि ६०६ १८६ | प्रियमपि वदन् दुरात्मा ९०५ २४३ पृथगासननिर्देश:, ६१८ १९१ | प्रियरतिभोगो मदनो ९०८ ३५७ पेशलवचसा वसति० २१ ७ प्रियसखि लोकसमक्षं ४०१ १०२ प्रकटितदशननखक्षति० ३३५ ८१ प्रीतिभराक्रान्तमति० ५६३ १६७ प्रकटितविग्रहसंस्थिति० २६५ ६० प्रीतिः किल निरतिशया ८२४ ३०३ प्रकटीकृता त्वयैव ८५३ ३२१ प्रीयत एव तवोपरि ६६२ २१९ प्रकृतिलघोर्येन कृता ७८० २७३ प्रेङ्खापहरणयुक्त्या ६७० २२३ प्रकृतिविशेषावस्था० ९४५ ३७७ प्रेममयीवाभाति १००२ ४१२ प्रग्रीवकशयनगता ५८७ १७८ प्रेषय कन्यामेना० ९१२ ३६० प्रतिपुरुषं सन्निहिताः ३१८ ७४ बन्नन्ति येऽनुरागं ३२४ ७८ प्रत्यग्रनखव्रणित. बहलोपायाभिज्ञा ९८८ ४०३ प्रत्यासन्नग्रामे ६. १४/ बहलोशीरविलिप्त० ८६६ ३३१ प्रत्यासन्नीभूतं | बहिरुपपादितशोभा ३२३ ७७ प्रथमतरमेव कल्पित० ९३७ ३७२ | बहुकुसुमरसास्वादं ५५२ १६५ प्रद्युम्नः प्रद्युम्नो ३०५ ७० | बहुमार्गो भद्रयुतः ७७६ २७१ प्रपलायनैकहृदये ७९ १८ | बहुमित्रकरविदारण. ३१७ ७४ प्रमदमुपैति मयूरी १०३५ ४३१ | ब्रह्मोक्तनाट्यशास्त्रे ७५ १७ प्रवयसि यौवनशालिनि ९३ २२ | बाल्ये तावदयोग्या ५४४ १६१ २३४ ४०९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606