Book Title: Kuttanimatam
Author(s): Damodar Guptakavi, Sukhram Sharma
Publisher: Dharmsukhram

View full book text
Previous | Next

Page 526
________________ शोधपत्रम् । आ. ६०६ पृ. १८७ टी. पं. १ अन्ते-काश्मीरप्रसिद्धाः । इमा: मुद्राः प्रथमं राज्ञा द्वितीयप्रवरसेनेन (ई. सं. ५८०) तदनन्तरं च कश्चित् कार्कोटवंशोद्भवैः राजभिः ‘किदार' इति शब्दाङ्किता आहताः । किदार इति तु अनार्याणां कुशनवंश्यानां राज्ञां लघुशाखाभेदः, ये (ई. सं. ४२५-४७५) गान्धारदेशं प्रशशासुः, ये च ईस्वीयपंचमशतकात् पश्चिमोत्तरदेशेषु विजितराज्या बभूवुः । तेश्च स्वाभिज्ञापककिदारशब्दः स्वैः आहतासु मुद्रासु प्रथमं उटुंकितः, स च प्रवरसेनादिभिः कैश्चित् काश्मीरराजैः स्वमुद्रासु तथैव प्रतिकृतितां नीत: इति पुराविदां मतम् । तासु एकतः ऊर्ध्वस्थितो राजा आसीना देवी किदार इति च वंशकृतो नाम, पृष्ठभागे च तत्तद्राशो नाम । एतासां शिल्पं तु अस्वच्छं वर्तते ॥ आ. ६४१ पृ. २०६ टी. पं. ८ त्यज्यत ॥” इत्यनन्तरम्-" पुंसि क्षीणधने न बांधवजनः पूर्व यथा वर्तते, स्थित्या केवलया स्थितः परिजनः स्वच्छन्दतां गच्छति । लोलत्वं सुहृदश्च यान्ति बहुश:, किं वा परैर्भाषणैः, भाया अपि भूतले स्फुटमहो नैवादरस्तादृशः ॥” इति, आ. ७२३ पृ. २४९ टी. पं. १९ न प्रणयिवशा इत्यनन्तरम् नार्यस्य नशब्दस्य " सुप्सुपा " इति समासः, आ. ७४३ प. २५८ टी. पं. १७-१८ इति कस्याश्चित् यद्वा इत्यस्य स्थाने-राजतरंगिण्यां (.४।८०) विशोकावितस्ताख्यनद्योः संगमे स्थितस्य गंभीरस्वामिनाम्नः विष्णुदेवालयस्य कीर्तनं वर्तते । तथा च पूर्व विष्णुमंदिराणां नामानि स्वामिशब्दान्तानि, शिवम न्दिराणां च ईश्वरशब्दान्तानि प्रथितानि । तेन आ. ८२४ पृ. ३०४ टी. पं. १९ शेषः । इत्यनन्तरं-तथा च यशस्तिलकचंप्वां पञ्चमे आश्वासे-" द्वादशवर्षा योषा षोडशवर्षोचितस्थितिः पुरुषः । प्रीतिः परा परस्परमनयोः स्वर्गः स्मृतः सद्भिः ॥ " इति, तथा एतद्विवरणस्वरूपं तत्रैव षष्ठे"द्वादशवर्षा स्त्री, षोडशवर्षः पुरुषः, तयोरन्योन्यमनन्यसामान्यस्नेहरसोत्सेकप्रादुर्भूति: प्रीतिः प्रत्यक्षमधिसर्गः स्वर्गों, न पुनरदृष्टः कोऽपीष्टः स्वर्ग: समस्ति ।" इति ॥८२४॥ आ. ९३६ पृ. ३७२ टी. पं. १४ 'टीकायाम् । इत्यनन्तरम्--द्रंगास्तु काश्मीरेषु विविधमार्गेषु करोद्ग्रहणार्थ स्थापितानि स्थानानि, शुल्कस्थानानीत्यर्थः । द्रंगशब्दस्य कश्मीरभाषायां विलंब इत्यर्थः, करग्रहणस्थाने च विलंबस्य भावित्वात् एतत्स्थानानां द्रंग इति संज्ञा जाता इति केषांचिन्मतम् । तन्मंडले इमे गुल्मापरनामरक्षास्थानत्वेनापि उपयुक्ताः । द्रंगाधिकारी च नंगिक इति द्रांगिक इति दांगी इति च वलभीयदानपत्रेषु, देंगेश: मार्गेशो वा इति च राजतरंगिण्यां व्यवहृतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606