________________
शोधपत्रम्
(मूले-) पृष्ठम् आर्याङ्कः शुद्धपाठः पृष्ठम् आर्याङ्कः शुद्धपाठः ८ २२ पू. मधिरूढा १९ ८२ उ. शिङ्गटके का ९ ३० प्र. प्रसक्तदृशम् ९५ ३८३ पू. अविधेयम० १० ३५ उ. संपद्यदुपेतः ।
१४५ ५०४ उ. रागादयोऽपि तासां ४१ उ. प्रसारकेणापि (? प्र- १७७ ५८५ पू. सुन्दर
सारणेनापि) | २१८ ६५९ उ. पूत्कृतमिदमुद्भुजया ५७ पू. हेपयति
२४१७०१ उ. विन्दन्तिं तत्र ८१ पू. रामणिक्य (? रम- | ३९४९७४ पू. समुच्छ्रायं णीय)
४१४१००५पू. दाहदग्धोऽपि ।
(टीकायाम्-) आर्या ७-पृष्ठं ३-टीकापंक्ति १२-बिभर्ति ।-इत्यन्तरम्-स्थलकमलानि अन्तः श्वेतानि बहिः रक्तवर्णानि भवन्ति, कानिचिच्च अन्त: रक्तानि बहिः पीतवर्णानि । तानि च उत्तरदेशे भाषायां थल । इति, पारसीकभाषायां च ‘लालबेगाना ' इति प्रसिद्धानि लवपुर( ' लाहोर । )प्रदेशे बहूनि भवन्ति ॥
आ. -पृ. ४-टी. पं. ६-मत्तवारणाः । इत्यनन्तरम्—मत्तवारणी इत्यपि शब्दः । “ बालापं मत्तवारणम् । सैव मत्तवारणी इति केचित् । ' गजदन्तः कृता शाला विज्ञेया मत्तवारणी ।' इत्यन्ये । वातायनानामग्रे उपवेशनार्थ दारुभिः पाषाणैर्वा निर्मितं स्थलमित्यपरे । " इति विद्धशालभंजिकाटीकायां (२) नारायणः ॥
आ. ८२-पृ. १९-टी. पं. १९ कल्पना ॥ इत्यनन्तरम्- [अत्र 'शिङ्गटके' इति पाठः शुद्धो भवेत् । 'विटखटके' इति पाठस्तु कैश्चित्पंडितमन्यैरर्थोपलब्ध्यै कल्पितो भाति । तथाहि शिङ्गटकस्तु गेयकाव्येषु एकतम: मसृणोद्धतप्रयोग उद्धतत्वप्रधान:, शिंग इति शिंगक इति शिंमट इति शिङ्गटक इति च व्यवहृतः । (अस्मादेव शब्दात् महाराष्ट्रभाषायां 'शिंगा' इति होलिकोत्सवस्य नाम जातम् ।) तल्लक्षणं तु-" सख्याः समक्षं पत्युर्यदुद्धतं वृत्तमुच्यते । मसृणं च क्वचिद्भूर्तचरितं शिंगट ('क' )स्तु सः ।" इति हैमे काव्यानुशासनेऽन्यत उदाहृतम् ॥ तथा च दृश्यं काव्यं द्विविधं पाठ्यं गेयं च । तत्र गेये व्युत्पत्त्यभिसंधानं नास्ति, पाठ्ये तु तदेव प्रधानमिति भेदः । तत्र पाठ्यं नाटकादिभेदेन बहुविधं, गेयमपि रूपकं पदार्थाभि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com